SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ९२ हैमलघुप्रक्रियाव्याकरणे पितृ+अस् (ङस्)-पितृ डुस=पित्+उस्-पितुः-पितानु (नुमा १/४/3७) महत्+डा+करः =महत्+आ + करः = मह + आ + करः = महाकरः मोटा-मोना डाय (दुस। 3/२/६८) ॥ ३८॥ हूस्वस्य गुणः १।४।४१ सिना सह गुणा भवति । हे मुने, हे मुनी, हे मुनयः। एवं रविप्रभृतयः । साधुप्रभृतय उकारान्ता अप्येवम् साधुः, साधू, साधवः । साधुम् , साधू, साधून् । साधुना, साधुभ्याम् , साधुभिः । साधवे, साधुम्याम् साधुम्यः । साधाः, साधुम्याम् , साधुम्यः । साधाः, साध्वाः, साधूनाम् । साधौ, साध्वाः, साधुषु । हे साधेो, हे साधू , हे साधवः । अतिक्रान्तः स्त्रियमतिस्त्रिः જે શબ્દોને આમન્વય-સંબોધન–ને સૂચક પ્રત્યય લાગેલ હોય તે શબ્દોના છેડાના હૃસ્વ સ્વરને લાગેલા સંબંધન સૂચક ૩ પ્રત્યય સાથે જ ગુણ કરી દે અર્થાત્ દૃન ને , उस् । ओ तथा ऋस् ने। अर् ४२३.. Y-मुनि+स्-हे मुने ! (इस । ए)-डे भुनि२०४. प्र. द्वि. साधु+औ-साधू+ऊ-साधू-मे साधुमे. द्वि. द्वि. साधु+औ-साधू+ऊ-साधू-मे साधुमाने.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy