________________
स्वरान्ता-पु.
८५
કઈ પણ નામના છેડે આવેલા જૂને લોપ કરવો. માત્ર अहन् ।७४ मा नियम न लागे.
राजन्+स्-राजान्+स-राजा-२०. राजन्+पुरुषः-राजपुरुषः ५३५.
अहन् + एति = अहरेति मा प्रयोगमा अहन् ५६ छ तथा તેના – ને લેપ ન થાય. (જુઓ ૨/૧/૭૫) બીજા પ્રગ અન્ય જોઈ લેવા.
॥ २९॥ ईङौ वा २।१।१०९
ईकारे ङौ च परेऽनाऽस्य लुग्वा स्यात् । यूष्णि, यूषणि, यूषे ।
अन् पछी हा ई ४१२ मावस य मथवा सप्तमीना એકવચનને રૂ (૪િ) પ્રત્યય આવેલ હોય તે વન ના જ ને વિકપે લોપ કરો. प्र. वि. १. । - सामान् + इ = साम्नी अथवा सामनी-मे કિ. કિ. વ. ઈ. સામગાને અથવા બે સામગાનેને सप्तमी मे. १. राजन्+इ (ङि) = राजू+न+इ+राज्+1+इ = राज्ञी
अथवा रोजनि-समi.
॥ ३०॥ लुगातोऽनापः २।१।१०७
आपवर्जस्याकारस्य यां शसादौ स्वरे परे च लुक्