________________
८४
हैमलघुप्रक्रियाब्याकरणे
द्वि. हु. – दन्त+अस= दत् + अस=दतः अथवा दन्तान् -
हां.
रा.
पाद + असू=पद् + अस्= पदः अथवा पादान् - भगोने.
અન્ય પ્રયાગે! ખીજેથી જોઈ લેવા.
॥। २७ ॥ अनोऽस्य २ | १ | १०८
ज्यामघुट्स्वरे च अनोऽस्य लुक् स्यात् । यूष्णः यूषान् 1
નારી જાતિને સૂચક ૢ પ્રત્યય અને घुट् પ્રત્યયેા સિવાયના આદિમાં સ્વરવાળા સ્યાદિ વિભક્તિના પ્રત્યયેા લાગ્યા હાય ત્યારે અન્ ના ૬ ના લાપ કરવા.
राजन् + ई = राज् + न् + ई = राज् + ञ् + ई
= राज्ञी
राजन् + अ = राज् + न् + असू = राज् + ञ् + अस् राज्ञः - राजमाने.
॥ २८ ॥ नाम्नो नोऽनह्नः २ /१/९१
पदान्ते नाम्नो नस्य लुक् स्यात् स चेद हो स्यात् । यूषभ्याम्, यूषाभ्याम् ।