SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ २६ [सीयदिव्वकहाणउ लोय वाल गिरि णइउ समुद्द वि विस हरिंद अमरिंद गरिंद वि ॥घत्ता॥ तइ.लोकह भंतरि' वत्तिउ सयल वि हरिसियउ पर हिअवए कलुसु वहंतउ रहुवइ एक्कु ण हरिसिअउ ॥ १०२ सीअए वुत्त जं जि अवलेवें तं जि समत्थिउ पुणु बल एवं कोक्किय खणय खणाविय खोणी हत्थःसयाइं तिष्णि चउ-कोणी पूरिय खड-लक्कड-विच्छड्डेहि कालागरु-चंदण सिरि खंडहिं देवदारु कप्पूर-सहासेहिं कंचण-मंच रइय चउ-पासेहि चडिय-राय आया गिव्वाण वि इंद-चंद-रवि-हरि-बंभाण वि १०७ इंधण-पुंजे चडिय परमेसरि णं संठिय वय-सीलह उप्परि "अहो देवहो महु तणउ सइत्तणु जोइज्जहुरहु-वइ-दुहृत्तणु अहो वइसा णर तुहु मि डहिज्जहि जइ विरुआरी तो म खमिज्जहि" १. भंतरि । २. वत्तियउ। ३. जोएज्जहु । एनी पछीनी पं. ११०मां डहेज्जहि; खमेज्जहि. लोकपालाः गिरयः नद्यः समुद्रः अपि विषधरेन्द्राः अमरेन्द्राः नरेन्द्राः अपि ॥त्ता।। त्रिलोकस्याभ्यंतरे वृत्तं सकलं अपि हर्षितं परं हृदये कलुशं वहन् रघुपतिः एकः न हर्षितः ॥ (११) सीतया यदेव उक्तं अवलेपेने तदेव समर्थितं पुन: बलदेवेन आहूताः खनकाः खनिता क्षोगी हस्तशतानि त्रीणि चतुष्कोणा पूरिता तृणकाष्टसमूहै: कालागुरुचंदनश्रीखंडैः देवदारुकर्पूरसहस्त्रैः काञ्चनमञ्चः रचितः चतुष्पार्वैः गृहीतरागाः आयाताः गिर्वाणाः अपि इन्द्रचन्द्ररविहरिब्रह्माणः अपि इन्धनपुञ्ज आरूढा परमेश्वरी यथा संस्थिता व्रतशीलस्योपरि " अहो देवाः मम सतीत्वं पश्यत रघुपतिदुष्टत्वं अहो वैश्वानर त्वम् अपि दहेः यदि विरूपकारिणी त्वं मा क्षाम्येः " १. गर्वेण। २. काष्ट समूहैः ।
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy