________________
तिहुयण सयंभु] ॥घत्ता॥ किउ कलयलु दिण्णु हुआसणु महि जि' जाय सम जालडिय सो णाहि को वि तहि अवसरे जेण ण मुक्की धाहडिय॥ ११२
(१२) खड लकड-विच्छड्ड पलित्तइ धाहाविउ कोसलइ सुमित्तइ धाहाविउ सोिित्त-कुमार " अज्जु माय मुअ महु अविआरें" धाहाविउ लंकालंकारेहि धाहाविउ हणु-वंत-कुमारेहि धाहाविउ सुग्गीव-रिंदहिं धाहाविउ णल-णील-महिंदहिं ११७ धाहाविउ सव्वहिं सामंतिहिं रामहो धिद्धिक्कार करतेहिं धाहाविउ वइदेहि-कएहिं वि लंका सुन्दरि-तियडा एविहि उद्ध-मुहेण पवड्ढिय-सोएं धाहाविउ णायरिएं लोएं ॥घत्ता॥ "णिट्ठरु दुरासु माया-रउ दुःक्विय-गारउ कूर-मइ णउ जाणमि सीअ वहेविणु रामु लहेसइ कवण गइ" ॥ १२२
१. जे। २. विछड्ड। ३. पलित्तए...कोसलए सुमित्तए। ४. अविचारे । ॥घत्ता।। कृतः कलकलः दत्तः हुताशनः महती एव जाता समं ज्वाला सः नास्ति कः अपि तस्मिन् अवसरे येन न मुक्तः आर्तनादः ॥
(१२) तृणकाष्ठसमूहे प्रदीप्ते आर्तनादः कृतः कौशल्यया सुमित्रया आर्तनादः कृतः सौमित्रिकुमारेण "अद्य माता मृता मम अविचारेण" आर्तनादः कृतः भामंडलजनकाभ्यां आर्तनादः कृतः लवणांकुशतनयाभ्यां आर्तनादः कृतः लंकालंकारेण आर्तनादः कृतः हनुमत्कुमारेण आर्तनादः कृतः सुग्रोवनरेन्द्रः आर्तनादः कृतः नलनीलमहेन्द्रैः आर्तनादः कृतः सर्वैः सामन्तैः राघवस्य धिक्-धिक्-कारं कुर्वद्भिः आर्तनादः कृतः 'वैदेहोकृते अपि लंकासुंदरीत्रिजटादेवीभ्यां ऊर्ध्वमुखेन प्रवर्धितशोकेन आर्तनादः कृतः नागरिकेन लोकेन ॥घत्ता॥ “निष्ठुरः दुराश: मयारतः दुष्कृतकरः क्रूरमतिः
न खलु जानामि सीतां वधित्वा रामः लप्स्यते कां गतिं" ॥ १. सीतानिमित्ते.