SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तिहुयण सयंभु] एह पइ कवण बोल्ल पारंभिय सइ-वडाय मइ अज्जु समुब्भिय तुहु पेक्खंतउ अच्छु विसत्थउ' डहउ जलणु जइ डहिवि समत्थउ ॥घत्ता॥ किं किन्जइ अण्णइं दिव्वे जेण विसुज्झहो महु मणहो । जिह कणय-लोलि डाहुत्तर अच्छमि मज्झे हुआसणहो ॥ ९२ (१०) सियहे वयणु सुणेवि जणु हरिसिउ उच्चारउ रोमंचु परिसिउ महुर-णराहिव-जस लिह-लुहणे हरिसिउ लक्खणु सहु सत्तु हणे तिण्णि वि विप्फुरंत-मणि कुंडल हरिसिय जणय-कणय-भा मंडल हरिसिय लवणंकुस दु-स्सील वि हरिसिय वज्ज-जंघु णल णीलु वि तार-तरंग-रंभ-विस सेण वि दहि मुह-कुमुय-महिंद-सु-सेणु वि ९७ गवय-गवक्ख-संख-सक्कंदणुचंदारासि चंदोयर-णंदणु लंकाहिय-सुग्गीवंगंगय जंबव-पवणंजय-पवणंगय १. वीसत्थउ। एषः त्वया कः शब्दः प्रारब्धः सतीपताको मया अद्य समुद्भाविता त्वं प्रेक्षमाणः आस्स्व विश्वस्तः दहतु ज्वलनः यदि दग्धुं समर्थः ॥धत्ता।। किं क्रियते अन्येन दिव्येन येन विशुद्धस्य मम मनसः यथा कनकलोष्ठिका दाहोत्तरं भवामि मध्ये हुताशनस्य" ॥ (१०) सीतायाः वचनं श्रुत्वा उच्चत्तरः रोमाञ्चः प्रदर्शितः मधुरनराधिपयश:लेखामार्जनेन हर्षितः लक्ष्मणः सह शत्रुध्नेन त्रयः अपि विस्फुरन्मणिकुण्डलाः हर्षिताः जनक-कनक-भामंडलाः हर्षितौ लवणांकुशौ दुःशीलौ अपि हर्षिताः वज्रजंघः नलः नीलः अपि तारतरंगरंभविश्वसेनाः अपि दधिमुख-कुमुद-महेन्द्र-सुषेणाः अपि गवय-गवाक्ष-शंख-शक्रार्दनाः चंद्ररश्मिः चंद्रोदरनंदनः लंकाधिप-सुग्रीव-अंग-अंगदाः जाम्बवत्-पवनंजय-पवनांगजाः १. सतीपताका । २. विस्रब्धः । ३. उर्ध्वाकारः ।
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy