________________
[सीयदिव्वकहाणउ अंगु समोडेवि घिद्धिकारहो वयणु णिएति केम भत्तारहो" सीय ण भोय सइत्तण-गवें बलेवि पबोल्लिय गग्गर-सद "पुरिस णिहीण होति गुणवंत वि तियहे ण पत्तिज्जति मरंत वि ॥घत्ता।। खडु लक्कडु सलिलु वहंतिहे' पउणियहे कुलगायहे।
रयणायरु खार इ देतउ तो वि ण थक्कइ णं णइहे ॥ ८२
साणु ण केण वि जण गणिज्जइ गंगा-णइहे तं जि पहाइज्जइ ससि साकलंकु तहि जि पह णिम्मल कालउ मेहु तहि जि तडि उजल उवलु' अपुज्जु ण केण विछिप्पइ तहि पडिम चंदणेण वि लिप्पड़ घुज्जइ पाउ पंकु जइ लग्गइ कमल-माल पुण जिणहो वलग्गइ दीवउ होइ साहावें कालउ वट्टि-सिहए मंडिज्जइ आलउ णर-णारिहिं एवउ अंतरु मरणे वि वेल्लि ण मेल्लइ तरु-वरु
१. वहंतेअहे. २. मयहे. ३. उव्वलु. अंगं समावृत्य धिक् धिक कुवतः वदन पश्यन्ति कथं भर्तुः " सीता न भीता सतीत्वैगर्वेण वलित्वा उक्तवती गद्गदशब्देने "पुरुषाः निहीनाः भवन्ति गुणवन्तः अपि स्त्रोषु न प्रतियन्ति म्रियमाणाः अपि ॥त्ता।। तृणं काष्टं सलिलं वहन्तीभ्यः पौराणिकाभ्य कुलागताभ्यः
रत्नाकरः क्षारं अपि ददन् तदपि न विरमति इव नदीभ्यः ।।
श्वा न केन अपि जनेन गण्यते गंगा-नद्या स एव स्नाप्यते शशी सकलंकः तस्य एव प्रभा निर्मला श्यामः मेघः तस्य एव तडित् उज्ज्वला उपले: अपूज्यः न केन अपि स्पृश्यते तस्य प्रतिमा चंदनेन अपि लिप्यते ग्रस्यते पादः पंकः यदि लगति कमलमाला पुनः जिनं विलगति दोपकः भवति स्वभावेन श्यामः वर्तिशिखया शुभ्यते आलयं नरनार्योः एतावदन्तरं मरणे अपि वल्लो न मुञ्चति तरुवरं
१. सतीत्वमहत्त्वेन । २ मूळ हाथप्रतमां पाठ मच्छरगव्वें । हतो; परन्तु हांसियामां लखेलो पाठ स्वीकार्यों छे. ३. पवित्राभिः चिरंतनाभिर्वा । ४. नद्यां। ५. पाषाणा:-पंकजाः।