________________
तिहुयण सयंभु]
२३ पुप्फ-विमाणे चडिय अणुराएं परिमिय विज्जाहर-संघाएं कोसल-णयरि पराइय जावहिं दिण मणि गउ अत्थ-वणहो तावहिं जत्थहो पिययमेण णिव्वासिय तहो उववणहो मज्झे आवासिय ६७ कह वि विहाणु भाणु णहे उग्गउ अहि मुहु सज्जण-लोउ समागउ दिण्णइ तूरइ मंगलु घोसिउ पट्टणु णिरवसेसु परिओसिउ सीय पइट्ट णिविट्ठ वरासणे सासण-देवए णं जिण-सासणे ॥घत्ता॥ परमेसरि पढम-समागमे झत्ति णिहालिय हल हरेण
सिय-पक्खहो दिवसे पहिल्लए चंद-लेह णं सायरेण ॥ ७२ कंतहि तणिय कंति पेक्खेप्पिणु पभणइ पोमणाहु विहसेप्पिणु "जइ वि कुलग्गयाउ णिरवज्जउ महिलउ होंति असुद्ध' णि लज्जउ दर दाविय-कडक्ख विक्खेवउ कुडिल-मइउ वडिअ-अवलेवउ बाहिर-
घिउ गुण-परिहीणउ किह सय-खंड न जंति ति हीणउ णउ गणंति णिय-कुलु मइलंतउ ति हुअणे अयस-पडहु वज्जंतउ ७७
१. सुद्धु. पुष्पविमाने आरूढा अनुरागेण परिमिता विद्याधरसंघातेन कोशलनगरी प्रयाता यावत् दिनमणिः गतः अस्तमनि तावत् यस्मात् प्रियतमेन निर्वासिता तस्य उपवनस्य मध्ये आवासिता कथमपि विभातः भानुः नभसि उद्गतः अभिमुखं सज्जनलोकः समागतः दत्तानि तूराणि मंगलं घोषितं पट्टनं निरवशेषं परितोषितं सीता प्रविष्टा निवेशिता वरासने शासनदेवता इव जिनशासने ॥धत्ता॥ परमेश्वरी प्रथमसमागमे झटिति निभालिता हलधरेण ___सितपक्षस्य दिवसे प्रथमे चंद्रलेखा यथा सागरेण ॥
कांतायाः कांति प्रेक्ष्य प्रभणति पद्मनाथः विहस्य "यद्यपि कुलाग्रकाः निरवद्याः महिलाः भवन्ति अशुद्धाः निर्लज्जाः ईषद्दापितकटाक्षविक्षेपाः कुटिलमतयः वर्धितावलेपाः बहिर्धष्टा गुणपरिहीणाः कथं शतखंडं न यान्ति ताः हीनाः न खलु गणर्यान्त निजकुलं मलिनीभवत् त्रिभुवने अयशःपटहं वाद्यमानं