SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ [ सीयदिव्वकहाणउ तं णिसुणेवि लवणंकुस-मायए वुत्तु विहीसणु गग्गिर-वायए "णिट्ठर-हिययहो अ-लइय-णामहो जाणमि तत्ति न किज्जइ रामहो घल्लिय जेण रुवंति वणंतरे डाइणि रक्खस भूय-भयंकरे जहिं सद्दल-सीह-गय-गंडा बब्बर-सबर-पुलिंद पयंडा जहिं बहु-तच्छ-रिच्छ रुरु संवर स-उरग-खग विग जहिं सिव-सूयर ५८ जर्हि माणुसु जोवंतु वि लुचई' विहि कलि-कालु वि पाणह मुंचइ तहिं वणे घल्लाविय अण्णाणे एवहि किं तहो तणेण विमाणे ॥घत्ता॥ जो तेहिं डाहु उप्पाइउ पिसुणा-भावामरिसिइण' सो डु-करु उल्हाविज्जइ मेहःसएण वि वरिसिएण ॥ ६२ जइ वि ण कारणु राहव-चंदें तो वि जामि लइ तुम्हइ छंदें" एम भणेवि देवि जय-सुन्दरि कम-कमलहिं अचंति वसुंधरि १. जि वधारानो छोडी दीधो छे. २. पिसुणाभावमरिसिएण । तद् निश्रुप्य लवणांकुशमात्रा उक्तः विभीषणः गद्दवाचा "निष्ठुरहृदयस्य अगृहीतनाम्नः जानामि चिन्ता न क्रियते रामस्य क्षिप्ता येन रुदती वनांतरे डाकिनीराक्षसभूतभयंकरे यत्र शार्दूलसिंहगजगण्डाः बर्बरशबरपुलिंदाः प्रचंडाः यत्र बहुतक्षकक्षहरुसंघराः सहउरगखगवृकाः यत्र शिवाशूकराः यत्र मानुषः जीवन् अपि लुच्यते' विधि : कलिकालः अपि प्राणेभ्यः मुच्यते तत्र वने क्षेपिता अज्ञानेन एतादृशस्य किं तस्य विमानेन ॥घत्ता।। यः तैः दाहः उत्पादितः पिशुनभावामर्षितेन सः दुष्करं आद्यते मेघशतेन अपि वर्षितेन ॥ यदि अपि कारणं न राघवचन्द्रेण तद्यपि यामि खलु युष्माकं छंदेन" एवं णित्वा देवो जगत्सुंदरी क्रमकमलाभ्यां अर्चन्ती वसुन्धरां १. लुच्यते । २. विधिः । ३. भवतां दाक्षिण्येन ।
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy