________________
तियण सयंभु ]
•
विदितर्हि सुन्दर एक्कहिं मिलिय पंच णं मंदर पुणरवि रामहो किय अहिणंदण' "धण्णउ तुहु जसु एहा णंदण ॥घत्ता ॥ एत्तडउ दोसु पर रहु वइहे जं परमेसरि णाहि घरि म पमायहि लोयहु छंदेण आणेवि का वि परिक्ख करि” ॥ २३
( ३ )
तं णिसुणेवि चवइ रहु-णंदणु " जाणमि सीयहे तणउ सरत्तणु जाणमि जिह हरिवंसुप्पण्णी जाणमि जिह वय· गुण-संपण्णी जाणमि जिह जिण - सासणे भत्ती जाणमि जिह महु सोक्खुप्पत्ती जाणमि अणुगुण · सिक्खा - धारी जाणमि संम· रयणमणि-धारो जाणमि जिह सायर-गंभीरी जाणमि जिह सुर· महीहर- धीरी जाणमि अंकुश लवण - जगेरी जाणमि जिह सुय जणयहो केरी जामि स. सहा.मंडल - रायहो जाणमि सामिणि रज्जहों आयहो १. अहिवंदण २ धन्नउ. ३. सभा.
२८
शत्रुघ्नः अपि दृष्टः तत्र सुंदरः एकत्र मीलिताः पंच यथा मंदराः पुनः अपि रामाय कृतं अभिनन्दनं "धन्यः त्वं यस्य इदृशौ नंदनौ ॥घत्ता॥ एतावान् दोषः परं रघुपतेः यत्परमेश्वरी नास्ति गृहे
मा प्रमाद्यै लोकानां छंदेन आनीय कामपि परीक्षां कुरु" ॥ ( ३ ) तद् निश्रुत्य वदति रघुनंदनः " जानामि सीतायाः सतीत्वं जानामि यथा हरिवंशोत्पन्ना जानामि यथा व्रतगुणसंपन्ना जानामि यथा जिनशासने भक्ता जानामि यथा मम सौख्योत्पत्तिः जानामि अनुगुणशिक्षाधारिणी जानामि सम्यक्त्वैरत्नमणिधारिणी जानामि यथा सागरगंभीरा जानामि यथा सुरमहीधरधीरा जानामि अंकुशलवणजनयित्री जानामि यथा सुता जनकस्य जानामि ससभामंडलराजस्य जानामि स्वामिनी राज्यस्य अमुष्य
१.९
१. मा त्यज । २. सम्यक्त्व