________________
[सीयविकहाणउ जाणमि जिह अंते उर-सारी जाणमि जिह महु पेसण-गारी ॥घत्ता ॥ मेल्लेप्पिणु णायर-लोइण' महु घरे उभा करेवि कर जो दुःज्जसु उप्परे चित्तउ एउ ण जाणमि एक्कु पर" ॥ ३३
(४)
तहि अवसरे रयणासव जाएं कोक्किय तियड विहीसण-राएं बोल्लाविय एत्तहे वि तुरंते लंका सुन्दरि तो हणुवंतें बिन्नि वि विनवंति पणमंतिउ सीय-सइत्तण-गवु वहंतिउ " देव देव जइ हुअ वहु डज्झइ जइ मारुउ पड पोट्टले बज्झइ जइ पायाले णहंगणु लोट्टइ कालंतरे कालु जइ तिट्ठइ ३८ जइ उप्पज्जइ मरणु कियंतहो जइ णासइ सासणु अरहंतहो जइ अवरें उग्गमइ दिवा-यरु मेरु-सिहरे जइ णिवसइ सायरु एउ असेसु वि संभाविज्जइ सीअहे सीलु ण पुणु मइलिज्जइ
१. लोएण । २. कोत्थिय । जानामि यथा अंतःपुरमारभूता जानामि यथा मम प्रेषणकारिणी ॥धत्ता। मिलित्वा नागरलोकेन मम गृहे ऊर्ध्वं कृत्वा करान् यद् दुर्यशः उपरि क्षिप्तं एतद् न जानामि एकं परं" ।
(४) तस्मिन् अवसरे रत्नास्रवजातेन आहूता त्रिजटो विभीषणराजेन आहूता अत्रान्तरे अपि त्वरमाणेन लंकासुंदरी ततः हनुमता द्वे अपि विज्ञापयतः प्रणमन्त्यौ सीतासतीत्वगर्व वहन्यौ "देव देव यदि हुतवहः दह्यते यदि मारुतः पटपिण्डके बध्यते यदि पाताले नभःअंगनं लुट्यति कालांतरे कालः यदि तिष्ठति यदि उत्पद्यते मरणं कृतान्तस्य यदि नाश्यते शासनं अर्हतः यदि अपरदिशि उद्गच्छति दिवाकरः मेरुशिखरे यदि निवसति सागरः एतद् अशेष अपि संभाव्यते सीतायाः शीलं न पुनः मलिनीक्रियते
१. तृजट ( ? त्रिजटा ) । २. पश्चिमदिशायां ।