SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [ सीयदिव्वकहाणउ पेक्खेवि ते कुमार पइसंता णारिउ णवि गणंति पइ सन्ता सीया णंदण-रूवालोयणे लायइ का वि अलत्तउ' लोयणे का वि देइ अहरुल्लए कज्जलु काई वि घत्तिउ वच्छए अंचल ॥घत्ता॥ विवरेरउ नायरिया-यणु किउ लवणंकुस-दसणेण जगे कामें को वि न विद्धउ स-सर कुसुम-सरासणेण ॥ १३ (२) आयल्लउ करत तरुणी-यणे लवणंकुस पइसारिय पट्टणे तहि तेहए पमाणे विज्जा-हर लंकाहिव-किकिंध-पुरेसर भा-मंडल-नल-नीलंगंगय-जणय-कणय-मरु-तणय समागय जे पट्टविय गाम-पुर-देसहु गय हक्कार ताहं असेसहं णाणा-जाण विमाणेहि आइय णं जिण-जम्मण अमर पराइय १८ दिट्ठ रामु सोमित्ति महाउसु दिछ अणंगलवणु मयणंकुसु १. अलित्तउ. २. काय...पच्छए. प्रेक्ष्य तौ कुमारौ प्रविशन्तौ नार्यः नापि गणयन्ति पतीन् सतैः सीतानंदनरूपालोकनेन लाययति कापि अलक्तकं लोचने कापि ददाति अधरे कज्जलं कया अपि क्षिप्तं वक्षसि अञ्चलं ॥धत्ता। विपरीतः नागरिकाजनः कृतः लवणांकुशदर्शनेन जगति कामेन कः अपि न विद्वः स्वशरेण कुसुमशरासनेन ॥ व्यग्रतां कुर्वन्तौ तरुणीजने लवणांकुशौ प्रवेशितौ पट्टने तत्र तादृशाः प्रमाणभूताः विद्याधराः लंकाधिपकिष्किन्धापुरेश्वरौ भामंडल-नल-नीलांग-अंगद-जनक-कनक-मरुत्तनयाः समागताः ये प्रस्थापिताः ग्रामपुरदेशेभ्यः गतं आकरणं तेषां अशेषानां नानायानविमानैः आयाताः यथा जिनजन्मनि अमराः आगताः दृष्टः रामः सौमित्रिः महायुः दृष्टः अनंगलवणः मदनांकुशः हाथप्रतनां टिप्पण नीचे नोंध्यां छे. १. पतयः विद्यमानाः । २. परिधानवस्त्रं । ३. आरार्तिकं । कामपीडा वा। ४. प्रघघके (?) ५ प्रेषिताः ।
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy