________________
॥ द्वितीयमुहरणम् ॥
[तिहुयण सयंभु । ॥ सोयदिव्चकहाणउ ॥
(१) लवणंकुसु पुरे पइसारेवि जिय-रयणि यर-महाहवेण वइदेहिहे दुःजस'-भीअएण दीउ समोडिउ राहवेण ॥ लवणंकुस-कुमार बलहदें पुरि पइसारिय जय जय-सदें झल्लरि-पडह-भेरि-दडि-संखेहि वजंतेहिं अवरेहिं असंखेहि रामु अणंगलवणु रहे एकहिं लक्खणु मयणंकुसु अण्णेकहिं वज्ज जंघु थिउ दुदम-वारणे बीया-यंदु णाइ गयणंगणे जय जय-कारिउ भड-संघाएं रामहो सुअ-मेलावि अ आएं जण वउ रहसे अंगे न माइउ एकमेक चूरंतु पधाइउ
५
१. दुजस
[त्रिभुवनः स्वयंभूः। ॥ सीतादिव्यकथानकम् ॥
(१) लवणांकुशौ पुरे प्रवेश्य जितरजनिचरमहाहवेन
वैदेह्याः दुर्यर्शोभीतकेन दिव्यं संव्यूढं राघवेण ॥ लवणांकुशकुमारौ बलभद्रेण पुरे प्रवेशितौ जयजयशब्देन झल्लरीपटहभेरिदडिशंखैः वाद्यमानैः अपरैः असंख्यैः रामः अनंगलवणः रथे एकस्मिन् लक्ष्मणः मदनांकुशः अन्यदेकस्मिन् . वज्रजंघः स्थितः दुर्दमवारणे द्वितीयाचन्द्रः इव गगनांगने जयजयकारितं भटसंघातेन रामस्य सुतमेलापे च आयातेन जनपदः रभसा अंगे न मायितः एकैकं चूरयन् प्रधावितः