SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ [ जल-कीला - वण्णणुः १६ ॥घत्ता ॥ तं णिसुणेपिणु लेहु भणेपिणु असि वरु सयं भुई कड्ढियाउं' सहइ समुज्जलु ससि. किरणुज्जलु णं पत्त- दाण- फलु वड्डियउं ॥ १३५ १ असिवरू सयंभुवेणए कड्ढयउ । २. दाणु आ संधिने छेडे मूळ हाथ-प्रतमां संधिनो अंक भूकी नीचेनी गाथा लखी छे: जल - कीलाए सयंभू - चउमुह पवंग गो-ग्गह- कहाए भद्दं च मच्छ - वेहें अज्ज वि कइणो ण पावति ॥ आ पछी तरत ज नवी संधिनी शरुआत थाय छे. ॥घत्ता ॥ तत् निश्रव्य 'लात' भणित्वा असिवरः स्वयं भुजेन कृष्टः शोभते समुज्ज्वलः शशिकिरणोज्ज्वलः यथा पात्रदानफलं वर्धितं ॥ पुष्पिकानी छाया जलक्रीडायां स्वयंभुवं चतुर्मुखं पतंगं गोग्रहकथायां भद्रं च मत्स्यवेधे अद्यापि कवयो न प्राप्नुवन्ति ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy