________________
[ जल-कीला - वण्णणुः
१६
॥घत्ता ॥ तं णिसुणेपिणु लेहु भणेपिणु असि वरु सयं भुई कड्ढियाउं' सहइ समुज्जलु ससि. किरणुज्जलु णं पत्त- दाण- फलु वड्डियउं ॥ १३५
१ असिवरू सयंभुवेणए कड्ढयउ । २. दाणु
आ संधिने छेडे मूळ हाथ-प्रतमां संधिनो अंक भूकी नीचेनी गाथा लखी छे:
जल - कीलाए सयंभू - चउमुह पवंग गो-ग्गह- कहाए
भद्दं च मच्छ - वेहें अज्ज वि कइणो ण पावति ॥ आ पछी तरत ज नवी संधिनी शरुआत थाय छे.
॥घत्ता ॥ तत् निश्रव्य 'लात' भणित्वा असिवरः स्वयं भुजेन कृष्टः शोभते समुज्ज्वलः शशिकिरणोज्ज्वलः यथा पात्रदानफलं वर्धितं ॥
पुष्पिकानी छाया
जलक्रीडायां स्वयंभुवं चतुर्मुखं पतंगं गोग्रहकथायां
भद्रं च मत्स्यवेधे अद्यापि कवयो न प्राप्नुवन्ति ॥