SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सयंभु ] लोयण - भमरहुं केसर सेहरु स-मुहाभंगउ णट्टव्वय हरु धत्ता॥ काई बहुतेण पुणुरुत्तेन मयणग्गि - डमरु संपण्णउं रहुं अनंतहुं मण-धणवंतहु धुउ चोरु चंड उप्पण्णउं ॥ १२५ १५ ( १३ ) ર १३० "" अवरेकेण त् मइ जंतर aिss णिम्मल - सलिले खंतइ अइ- सुंदरइ सु-किय-कम्माइ व सुघडियाइ अहिणव-पेम्माई व णिग्गलाई सु-कवि - हिययाइ व णिउण- समासिय सु· कइ - पयाइ व संचारिमई कु पुरिस-धणाई व कारिमाई कुट्टणि वयणाई व पइरिक्कई सज्जण-चित्ताइ व बद्धइ अत्थ - इत्ति वृत्ताइ व दुल्लंघणियई सु-कलत्ताई व चेट्ठ-विह्नणई बुड्ढत्ताइ व वारि वमंति ताहि सिर-णासेहिं उरु-कर-चरण - कण्ण-णयणासेहिं तेहिं उ जलु भिवि मुक्कउ तेण पुज्ज लोहंतु पदुक्कउ १. णवय्य । २ किविण्ण । ३ अच्छ । ४ करण लोचनभ्रमराणां केसरशेखरं सहमुखभंगं नाट्यगृहं | घत्ता ॥ किं प्रभूतेन पुनरुक्तेन मदनाग्निडमरः संपन्नः नरेभ्यः अनंतेभ्यः मनोधनवयः धूर्तः चौर: चंडः उत्पन्नः ( १३ ) अपरेण एकेन उक्तं " 'मया यन्त्राणि दृष्टानि निर्मलसलिले खातानि अतिसुंदराणि सुकृतकर्माणि इव सुघटितानि अभिनवप्रेमाणि इव निर्गलानि सुकृपणहृदयानि इव निपुणसमासितानि सुकविपदानि इव संचारीणि कुपुरुषधनानि इव कृत्रिमानि कुट्टिनीवदनानि इव प्रगुणानि सज्जनचितानि इव बद्धानि अर्थचित्रेण वृत्तानि इव दुर्लघनीयानि सुकलत्राणि इव चेष्टाविहोनानि वृद्धत्वानि इव वारि वमन्ति तासां शिरः नासिकाभ्यां उरुचरणकर्णनयनास्यैः तैः एतज्जलं स्तब्ध्वा मुक्तं तेन पूजां लुव्यता प्रढौकितं " १ काष्टानां परस्परकलशिका अन्यत्र विशिष्टपदन्यासः । २ कोचनमुखे च । 66
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy