________________
[जल-कीला-वणाणु का वि अ-उव्व लील विम्माणिय धम्मु अत्थु बेणे वि परिणामिय काम-तत्त पुणु तेण जि णिम्मिउ अण्ण रमंति पसव कोदूमिउ आत्ता॥ 'मइ पवहंतिण भुयणे तवंतिण' गयण-स्थ पयंगु ण णावह' एण पयारिण पिय-वावारिण' थिउ सलिले पइसेवि णावइ "॥११५
(१२) अवरि वुत्तु केण "मइ लक्खिउ सव्वउ सम्वु एण जं अक्खिउ जं पुणु तहो केरउ अंते उरु णं पच्चकवु जि मयर द्धय-पुरु णेउर-मुयरहु पेक्खणया-हरु लावण्णं म-तलाउ मणो हरु सिर मुह कर कमल महा-सरु मेहल-तोरणाहं छण-वासरु थण-हत्थिर्हि साहारण-काणणु हार-सग्ग-वच्छहो गयणंगणु १२० अहर-पवाल-पवाला आयरु दंतपंति-मोत्तिय-सइंण यरु जीहा-कल-यंठिणिहि णंदणवणु कण्णंदोलयाहं चित्तत्तणु
१. महिपवतएणभुयणेतवंतएण २. एणपयारेणपियवावारेण ३. यायरू ४. यहिणिहिं । का अपि अपूर्वा लीला विभुक्ता धर्मः अथः द्वौ अपि परिणामिताः काम-तत्त्वं पुनः तेन एव निर्मितं अन्ये रमन्ते पशवः सुरतं ॥त्ता।। 'मया प्रवहता भुवने तपता गगनस्थः पतंगः न ज्ञायते' एतेन प्रकारेण प्रियव्यापारेण स्थितः सलिले प्रविश्य इव" ॥
(१२) अपरेण उक्तं केन " मया लक्षितं श्रव्यं सर्वं अनेन यद्आख्यातं यत् पुनः तस्य अन्तःपुरं यथा प्रत्यक्षं एव मकरध्वजपुरं नू पुरमुरजैः प्रेक्षनकगृहं लावण्यांभःतडागं सुमनोहरम् शिरःमुखकरक्रमकमलं महासरः मेखलातोरणैः क्षणवासरः स्तनहस्तिभिः साधारणकाननं हारस्वर्गवृक्षस्य गगनांगनं अधरप्रवालप्रवालाकरः दंतपंक्तिमौक्तिकस्यंदनकरः जिह्वाकलकंठिनीभिः नंदनवनं कर्णआन्दोलकैः चित्रत्वं
१. सुरतं । २. न शोभते । ३. साधारण नाम देशः ।