________________
चउमुहु सयंभु]. मल्लिव-दंतेहि व विहसंती णीलुप्पल-णयणहिं व णिएंती.... बउल सुरा-गंधेण व मत्ती केयइ-हत्थेहि व णच्चंती महुअर-महुर-सरिं' व गायंती उज्झर-मुरयाई व वायंति ॥घत्ता॥ अ-रमिय-रामहो णिरु णिक्कामहो आरुसेवि परम-जिणिदहो पुज्ज हरेप्पिणु पाहुडु लेप्पिणु गय णावइ पासु समुद्दहो ॥ १०५
(११) तहिं अवसरे जे किंकर धाइय ते पडिवत्त लएप्पिणु आइय कहिय सुणंतह खंधावारहो “ लइ एत्तडउ सारु संचारहो माहेसर-णर वइ परमेसरु सहस-किरणु नामेण नरेसरु जा जल-कील तेण उप्पाइय सा अमरेहिं मि रमिवि ण णाइय सुब्वइ कासु को वि किर सुंदरु सुर-वइ भरहु सयरु चक्केसरु ११० भदउ सण कुमार ते सयल वि णउ पावंति तासु एक-यल वि
१. सरू । २. मुखाइ । ३. संसारहो । ४. हाथपोथीमां मय्यउ जेवू वंचाय छे; शालिभद्रने उल्लेखी भद्दउ सुधारो कयों छे. मल्लिकादन्तैः इव विहसंती नीलोत्पलनयनैः इव पश्यन्ती बकुलसुरागंधेन इव मत्ता केतकीहस्तैः इव नृत्यन्ती मधुकरमधुरस्वरेण इव गायन्ती निझरमुरजान् इव वादयन्ती ॥घत्ता॥ अरमितरामाये खलु निष्कामाय आरुष्य परमजिनेन्द्राय पूजां हृत्वा प्रामृतं लात्वा गता यथा पार्श्व समुद्रस्य ॥
(११) सस्मिन् अवसरे ये किंकराः धाविताः ते प्रतिपत्तिं लात्वा आयाताः कथितं श्रुण्वते स्कन्धावाराय " ननु एतावान् सारः संचारस्य माहेश्वरः नरपतिः परमेश्वरः सहस्रकिरणः नाम्ना नरेश्वरः या जलक्रीडा तेन उत्पादिता सा अमरैः अपि रन्तुं न ज्ञाता श्रूयते कस्य कः अपि किल सुन्दरः सुरपतिः भरतः सगरः चक्रेश्वरः । भद्रः सनत्कुमारः ते सकलाः अपि न खलु प्राप्नुवन्ति तस्य एककलों अपि
१. न रमिताः रामाः येन सः परमेश्वरेण । २ खंडमेकं ।