SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ १२ [जल-कीला-वण्णणु पर कलत्तु संकेयहो दुक्कउ णाइ वियड्ढहिं मण्णेवि मुक्कउ धाइउ उभय-तडई धोवंतउ जिण-वर-पवर पुज्ज रेल्लं तर दह मुहु पडिम लेवि विहडफड कह वि कह वि णीसरिउ विवावड ॥घत्ता। भणइ “णरेसहो, तुरिय गवेसहो किउ जेण एउ पिसुणत्तणु किं बहु वृत्त तासु णिरुत्ते' दक्खवमि अज्जु जम-सासणु"। ९५ (१०) तो एत्थंतरे लद्धाएसा गय मण-गमणा ऽणेय गवेसा रावणेण सरि दिढ वहती मुय-महु-यर-दुक्खेण व विजंती' चंदण-रसेण व बहल-विलित्ती जल-रिद्धिए णं जाव्वण-इत्ति मंथर-वाहेण व विस्तत्थी जं च पट्ट-वत्थई व णियत्थी पुलिणाहोरणाई व पगुत्ती वालाहिव-णिदाए व सुत्ती १०० १. वुत्तेण-णिरुत्तेण । २. दुक्खेणवजंती । ३. वोसत्थी । ४. वीणाहोरणाईवपंगुत्ती। परकलत्रं संकेताय ढौकितं यथा विदग्धैः भुक्त्वा मुक्तं धावितं उभय-तटे धावत् जिनवरप्रवरपूजां प्लावयत् दशमुखः प्रतिमा लात्वा झटिति कथमपि कथमपि निःसतः व्याकुलः' ॥त्ता ॥ भणति "नरेशाः त्वरया गवेषयत कृतं येन एतत् पिशुनत्वं । किं बहु उक्तेन तस्मै निश्चयेन दर्शयामि अद्य यमशासनं "॥ ... (१०) तावत् अत्रान्तरे लब्धादेशाः गताः मनोगमनाः अनेके गवेषकाः......... रावणेन सरित् दृष्टा वहन्ती मृतमधुकरदुःखेन इव विज्यमाना । चन्दनरसेन यथा बहलं विलिता जलऋध्या यथा यौवनवृत्ताः ... .. मन्थरवाहेन यथा विश्वस्ता यत् च पट्ट-वस्त्रेण यथा निर्वासिता . . पुलिनउपरितनवस्त्रेण यथा प्रावृता व्यालाधिपनिद्रया यथा सुप्ता . . १. जलप्रवाहेन व्याकुलीकृतचित्तः। २. साटिकायुक्ता। ३. उपरितनवस्त्रेण ।
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy