________________
मुहु सयंभु ]
अच्छउ सु-रउ जेण जगु मत्तउ जल - कीलाए किन्न पज्जत्तउ तं णिसुणेवि अवरेक्कु पबोल्लिउ " सहस-किरणु केवल सलिलोल्लिउ इत्थु पवाहु' मणो·हर - वत्तउ जो जुवइहिं' गुज्झंतु वि पत्त ॥घता ॥ जेण खणंतरे सलिल-ब्भंतरे गलियंसु-' - धरण - वावार ए स·हरसु ढुक्कउ माणेवि मुक्कर अंते उरु एक्कए वारए ॥
११
अच्छं सुरतं येन जगत् मत्तं जलक्रीडया किं न पर्याप्तम् " तत् निश्रुत्य अपरः एक उक्तवान् सहस्रकिरणः केवलं सलिलाई : अत्र प्रवाहः मनोहरवृत्तः यः युवतीनां गुह्यान्तः अपि प्रविष्टः ॥ धत्ता ॥ येन क्षणांतरे सलिलाभ्यन्तरे गलितांशुकंधरणव्यापारे सहर्ष ढौकितं भुक्त्वा मुक्तं अंतःपुरं एकस्मिन् वारे ||
( ९ )
रावणः अपि जलक्रीडां कृत्वा सुंदरां सिकतावेर्दी विरव्य उपरि जिनवरप्रतिमां आरोह्य विविधविताननिवहं बन्धयित्वा घृतक्षीरदधिभिः अभिसिंच्य नानाविधमणिरत्नैः अर्चित्वा नानाविधैः विलेपनभेदैः दीपधूपबलिपुष्पनैवेद्यैः पुजां कृत्वा किल गायति यावत् यान्त्रिकैः जलं मुक्तं तावत्
१. प्रवाहः २. शिथिलितवस्त्राणां ३. वालुकावेदि
"
( ९ )
रावणो वि जल - कील करेपिणु सुंदर सियय- वेइ विरप्पिणु उपरि जिण- वर पडिम चडावेवि विविह विताण - णिवहु बंधावेवि तुप- खीर- सिसिरेहिं अहिसिंचिवि णाणा विह-मणि-रयणिहि अंचिवि णाणा विहहिं विलेवण- भेयहिं दीव धूव-बलि-पुष्क- णिवेयहिं पुज्ज करेवि किर गायइ जावहिं जंतिएहिं जलु मेल्लिउ 'तावहिं ९० १ अछउ २ पहांउ ३ जुवईहिं ४ अंचेर्हि ५-६ जावेहिं - तावेहिं
८५