________________
१०
[ जल-कीला-वण्णणु कहि वि गुज्झु जले अधुम्मोलउ' णं मयर हर-सिहरु सोहिल्लउ कहि वि कसण-रोमावलि दिट्ठी काम-वेणि णं गलेवि पइट्ठी कहि वि थणोवरि ललइ अहोरणु णाइ अणंगहो केरउ तोरणु । ॥घत्ता॥ कहि वि स-रुहिरइं दट्टइं णहरई थण-सिहरोवरि सुःपहुत्तइ वेग्गि वलग्गहो मयण-तुरंगहो णं पयइ छुडु छुड्डु खित्तई ॥ ७
(८) तं जल-कील णिएवि पहाणहु जाय बोल्ल णह-यले गिब्वाणहं पभणइ एक्कु हरिस-संपण्णउ “ति हुअणे सहसकिरणु पर-धण्णउ जुवइ स हासु जासु सवियारउ विन्भम-हाव-भाव-वावारउ णलिणि-वण व दिण यर-कर-इच्छउ कुमुय-वणुव ससहर-किरणिच्छउ' कालु जाइ जसु मयण-विलासे माणिणि-पत्तिज्जवणायासे । ८०
१. आदमिल्लउ -२. वेणी ३. कहे वि; कहे वि राख्यु होत तो चालत; परंतु उपरना प्रयोग साये मेळ लाववाना हेतुए संस्कार कयों छे. ४ वेग्गेण ५. तण्णिच्छउ ६ पत्तेज्जवणायासें ।
कस्याः अपि गुह्यं जले अर्धमोलितं यथा मकरधरशेखरं शोभायुक्तं कस्याः अपि कृष्णरोमावलिः दृष्टा कामवेणी यथा गलित्वा प्रविष्टा कस्याः अपि स्तनोपरि ललति उपरितनवस्त्रं यथा अनंगस्य तोरणं ॥घत्ता।कस्याःअपि सरुधिराणि दृष्टानि नखराणि स्तनशिखरोपरि सुप्रभूतानि
वेगेन विलग्नस्य मदनतुरंगस्य यथा पदानि ईषत् ईषत् क्षुण्णानि ।।
तां जलक्रीडां दृष्टा प्रधानानां जातः शब्दः नभस्तले गोर्वाणानां प्रभणति एकः हर्षसंपन्नः “त्रिभुवने सहस्रकिरणः परमधन्यः युवत्यः यस्य सहासाः सविकाराः विभ्रमहावभावव्यापारिताः नलिनोवनं इव दिनकरकरइच्छिन्यः कुमुदवनं इव शशधरकिरणेच्छिन्यः कालः याति यस्य मदनविलासेन मानिनीप्रतायनायासेन
१ कामस्य २ उपरितनवरे........... . ...