SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चउमुहु सयंभु] कहि मि फलिह-कप्पुरेहिं वासिउ कहि मि सुरहि-मिग-मय-वामोसिउ ६० कहि मि विविह-मणि-रयणुज्जलियउ कहि मि धोय-कज्जल-संवलियउ कहि मि बहल कुंकुम-पंजरिअउ कहि मि मलय-चंदण-रस-भरिअउ कहि मि जक्ख-कदमेण करंबिउ कहि मि भमर-रिंछोलिहिं चुंबिउ ॥ घत्ता ॥ विद्दम-मरगय-इंदणील-सय चामियर-हार-संघायहिं' बहु-वण्णुज्जलु णावइ णह-यलु सुर धणु-घण-विज्ज-बलायहिं ॥६५ (७) का वि करंति केलि सहु राएहिं पहणइ कोमल-कुवलय-धाएहिं का वि मुद्ध-दिहिए सुःविसालए का वि णवल्लए मालइ-मालए का वि सुयंधेहिं पायड हुल्लेहि का वि सु पूय-फलेहिं वउल्लेहिं का वि जजण-पण्णाहं पद्रवियहि कावि रयण-मणि-अबलंबियहि का वि विलेवणेहिं उवरियहिं का वि सुरहि दवणामंजरियहिं ७० १. विद्दममरगयई इंदणीलसयइचामीयरहारसंघाहिं २ घणु । ३ सुविसालई । ४ उजुण्णपण्णहिं पट्टणिहिं ।। कुत्र अपि स्फटिककर्पूरैः वासितं कुत्र अपि सुरभिमृगमद-व्यामिश्रितं कुत्र अपि विविधमणिरत्नोज्ज्वलितं कुत्र अपि धौतकज्जलसंवलितं कुत्र अपि बहलकुंकुमपिञ्जरितं कुत्र अपि मलयचंदनरसभरितं कुत्र अपि यक्षकर्दमेन कबूंरितं कुत्र अपि भ्रमरपंक्तिभिः चुंबितं ॥ घत्ता ॥ विद्रुममरकतइन्द्रनीलशतचामीकरहारसंघातैः . बहुवर्णोज्ज्वलं यथा नभस्तलं सुरधनुःघनवियुबलाहकैः ॥ का अपि करोति केली सह राज्ञा प्रहन्ति कोमलकुवलयघातैः का अपि मुग्धदृष्टया सुविशालया का अपि नवीनया मालतीमालया का अपि सुगन्धैः पाटलपुष्पैः का अपि सुपूगफलैः वर्तुलैः । का अपि अर्जुनपर्णैः प्रस्थापितैः का अपि रत्नमणिअवलंबितैः का अपि विलेपनः उवृत्तैः का अपि सुरभिदमनकमञ्जरीभिः .. १
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy