________________
[जल-कोला-वण्णणु पभणइ ससिह-रासि "लइ दुक्कहो जुज्झहो रमहो ण्हाहु उलुक्कहो" तं णिसुणेवि कडक्ख-विक्खेवउ बुड्डउ उक्क 'राय-मह-एविउ ५० उप्पर कर-यल-नियरु परिट्ठिउ णं रत्तुप्पल-संडु समुहिउ णं केयइ-आरामु मणो हरु णक्ख-सूइ कडउल्ला-केसरू महुअर सर-भरेण अल्लीणा कामिणि भिसिणि भणेवि णं लीणा ॥घत्ता॥ सलिल तरंतहु उम्मीलंतहु मुह-कमलहु केइ पधाइय
"आयइ सारसइ किय तामरसइ" नर-वइहे भंति उपाइय ॥ ५५
अवरोप्परु जल-कोल करंतहु घण-पाणिय-पहयर मेल्लंतहुं कहि मि चंद-कुंदुज्जल-तारेहिं धवलिउ जलु तुटुंतिहि हारेहि कहि मि रसिउ णेउरहिं रसंतिहि कहि मि फुरिउ कुंडलहि फुरंतहि कहि मि सरस-तंबोलारत्तउ कहि मि बउल कायंबरि-मत्तउ
१. राउ । २ उप्परे । ३ प्पहर । ४ तदंतिहे। प्रभणति सहस्ररश्मिः " ननु ढौकध्वं, युध्यत, स्नात, उल्लिनीत" तं निश्रुत्य कटाक्षविक्षेपकाः निमग्नाः उत्काः राजमहादेव्यः उपरि करतलनिकरः परिस्थितः यथा रक्तोत्पलखंडः समुत्थितः यथा केतकीआरामः मनोहरः नखसूचिः कटककेसरैः मधुकराः स्वरभरेण मत्ताः कामिन्यः बिसिन्यः भणित्वा यथा लोनाः ॥घत्ता। सलिले तरत्सु उन्मीलसु मुखकमलेषु केचित् प्रधाविताः 'आगतानि सरसानि किं तामरसानि नरपतये भ्रान्तिः उत्पादिता ॥ .
... (६). परस्परं जल-क्रीडां कुर्वतां घन-पानीय-प्रकरीन् मुञ्चतां कुत्र अपि चंद्रकुन्दोज्ज्वलतारैः धवलितं जलं त्रुट्यद्भिः हारैः कुत्र अपि रसितं नू पुरैः रसद्भिः कुत्र अपि स्फुरितं कुण्डलैः स्फुरद्भिः कुत्र अपि सरसताम्बूलारक्तं कुत्र अपि बकुलकादंबरीमत्तं
१ रश्मयः। २ आमस्तकः । समस्ताः ३ सेहरु पाठे । ४ जलच्छटा । ५. शुभैः। 6. शब्दं कृतं जलेन । ७ मदिरा ।