________________
चमुहु सयंभु] ते धुयगाय ताउ कीरोलिउ ताउ कुसुम-मंजरि-रिंछोलिउ... ते पल्लव सो कोइल-कलयलु सो केयइ-केसर-रय-परिमलु ताउ णवल्लउ मल्लिय-कलियउ दवणा-मंजरियउ णव-फलियउ ४० ते अंदोला सो' जुवइ-यणु पेक्षेवि सहस-किरणु हरिसिय-मणु सहु अंते उरेण गउ तेत्तहे णम्मय पवर महा-णइ जेत्तहे। दूरे थिय आरक्खिय णिय-बलु जलु जंतिअहि णिरुद्धउ णिम्मलु ॥ घत्ता ॥ वड़िय-हरिसिउ जुवइहिं सरिसउ माहेसर पुर-परमेसरु सलिल-ऽब्भंतरे माणस-सर-वरे णं पइट्ठ सुरिंदु स-अच्छरु ॥४५
(५) सहस किरणु सहसत्ति निउड्डेवि आउ णाइ महि-वहु अवरुडेवि दिहु मउडु छुडु अधुम्मोलिउ रवि व दरुग्गमंतु सोहिल्लउ दिहु पिडालु वयणु वच्छ-स्थलु णं चंदडु कमल णह-मंडलु
१. तं । २. नइ । ३. जंतिअए। ते भ्रमराः ताः कोरपंक्तयः ताः कुसुममंजरीपंक्तयः ते पल्लवाः सः कोकिलकलकलः स केतकीकेसररजःपरिमल: ताः नवाः मल्लिकाकलिकाः दमनकमंजर्यः नवफलिताः ते आन्दोलाः सो युवतिजनः [एतानि] प्रक्ष्य सहस्रकिरणः हृष्ट-मनाः सह अंतःपुरेण गतः तावत् नर्मदा प्रवरा महानदी यावत् दूरे स्थित्वा आरक्ष्य निजबलं जलं यान्त्रिकैः निरुद्धं निर्मलं ॥पत्ता॥ वर्धित-हर्षः युवतिभिः संहितः माहेश्वरपुर-परमेश्वरः सलिलाभ्यंतरे मानस-सरोवरे यथा प्रविष्टः सुरेन्द्रः साप्सराः ॥
(५) . सहस्रकिरणः सहसा निमज्ज्य आयातः यथा महोवधू आश्लिष्य दृष्टः मुकुटः शीघ्रं अर्धोन्मीलितः रविः इव ईषेत्उद्गच्छन् शोभावान्.. दृष्टं ललाटं वदनं वक्षःस्थलं यथा चंद्रार्धः कमलं नभोमंडलं
१. अले बुडयित्वा । २. ईषत् ।
. . . . . . . .......
...