SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ૬ [ जल-कीला - वण्णणु जे आवत्त समुट्ठिय चंगा ते जि णाइ तणु-तिवलि - तरंगा जे जल - हत्थि स यल- कुंभिल्ला ते जि णाई थण अध्धुम्मिल्ला जो डिंडीर - णिरु' अंदोलइ णावइ सो जि हारु रंखोलइ जं जल यर - रण - रंगिउ पाणिउं तं जि णाइ तंमोलु स - वाणिउ मत्त हत्थ - मय-मइलिउ जं जलु तं जिणाइ किउ अक्खिहु कज्जलु जाउ तरंगिणीउ अवर - उहउ ताउ जि भंगुराउ णं भउहउं जाउ भमर - पंति अल्लीणउ केसावलिउ ताउ णं दिण्णउ ॥घता ॥ मज्झे जंतिए मुहु दरिसंतिए माहेसर-लंक -पईयहु मोहु - पाइ मणे जरु लाइउ तहु सहस- किरण - दस •गीवहु ॥ ३५ ( ४ ) सो वसंतु सा रेवा तं जलु सो दाहिण- माउ मिय-सीयलु ताइं असोय - णाय - चूय-वणई महुअरि महुर- सरइ लय-भवणइ १. डिंडीरुणियरू । २. तरंगिणिउ । ३. नं । ४. मोहु उप्पाइड । ५. किरण | ये आवर्ताः समुत्थिताः चंगाः ते एव यथा तनुत्रिवलितरंगाः जहस्तिसकलकुंभौ तौ एव यथा स्तनौ अर्धोन्मीलितौ यः डिंडिरनिकरः आन्दोलयति यथा स एव हार: दोलायेते यज्जलचरवर्णरंजित पानीयं तदेव यथा तबूलं सवर्णकं मत्तहस्तिमदमलिनितं यज्जलं तदेव यथा कृतं अक्ष्णोः कज्जलं याः तरंगिण्यः अवर-मुखिन्यः ताः एव भंगुराः यथा भ्रुवः याः भ्रमर-पंक्तयः मत्ताः केशावल्यः ताः यथा उक्ताः ॥घत्ता ॥ मध्ये यान्त्या मुखं दर्शयन्त्या माहेश्वरलंकापतिभ्यां मोहः उत्पादितः मनसिजः लायितः ताभ्यां सहस्त्रकिरण- दशग्रीवाभ्यां ॥ २७ ( ४ ) सः वसंतः सा रेवा तद् जलं सः दक्षिण-मारुतः अमृतशीतलः तानि अशोक नागचूतवनानि मधुकरेण मधुरस्वराणि लताभवनानि १ विलसति.
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy