________________
चउमुहु सयंभु] वाणर-मालिय साहा-वंदिहिं' महुअर-मत्त-माल-मयरंदिहिं । मंतोल्लव-कल्लोलावासहिं भुंजा अहिणव-फल-महणासहिं एम पइट्ठउ विरहि विद्धंतउ गयावइ-वम्मेहि अंदोलंतउ ॥ घत्ता ॥ पेक्खेवि एंतहो रिद्धि वसंतहो महु-ईषु-सुरा रस-मंती
णम्मय बाली भुंभल भोली णं भभइ सालोणी ऽहो रत्ती ॥२२
णम्मयाइ मयर हरहो जंतिए णाइ पसाहणु लइउ तुरंतिए घवघवंति जे जल-पब्भारा ते जि णाइ णेउर-झंकारा पुलिणइ बे वि जासु सच्छायइं ताई जि ऊढणाइ णं जायइं जं जलु खलइ वलइ उल्लोलइ रसणा-दाम-भंति' णं घोलइ
१ पानानां वाजुमां नोंघेलु पाठांतर:-वंदरसाहियमालावंदेहि पाठे । मूळ प्रतनो पाठ स्वीकार्यों छे. २ मयरंदिहि ३ मंतोलकल्लोलावासाहि।
४. उढणाइ । आ पाठनी चर्चा माटे टीकामां जुओ. ५ रसणादामुभंति इ० वन्दनमालिकाः शाखावृन्देषु मधुकरमत्तमालामकरन्देषु मंत्रोल्लापकल्लोलावासेषु अग्रेभोजको अभिनवफलमहानसेषु एवं प्रविष्टः विरहेन विध्यन् मन्मथगजपतौ आंदोल्यमानः आत्ता॥ प्रेक्ष्य आयातः ऋद्धिं वसंतस्य ईषन्मधुसुरारसमत्ता ___ नर्मदा बाला विह्वला मुग्धा इव भ्रमति सलावण्या अहोरात्रं ॥
नर्मदया मकरधरं यान्त्या इव प्रसाधनं लातं त्वरयन्त्या ........! घवघवरवं कुर्वन्ति ये जलसमूहाः ते एव यथा नूपुरझंकाराः पुलिने द्वे अपि यस्याः सच्छाये ते एव उपरितनवस्त्रे इव जाते यजलं स्खलति वलति उल्लोलयति रसनादामभ्रांति इव घूर्णयति : ....
१ बंदरसाहियतालावंदेहि पाठे। २ अप्रेभोजकाः स्तितिषुः । ३ अभिनवाः। ४ अकुटिला ।