SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ [जल-कोला-वण्णणु सरि-पवाह मिहुणइं णासंतई जेण वरुण-घण णियलेहिं घित्तइं जेण उच्छु-विड जंतेहिं पीलिय पव-मंडव-णिरिक्क आचेलिय जासु रजि' पर-रिद्धि पलासहो तहो मुहु मयलिवि फ़ग्गुण-मासहो ॥ घत्ता ॥ पंकय-वयणउ कुवलय-णयणउ केयइ-केसर-सिर सेहरु पल्लव-कर यलु कुसुम-णहुज्जलु पइसरइ वसंत-णरेसरु ॥१२ (२) दोला-तोरण-वारे पई-हरे पइट्ठ वसंतु वसंत-सिरि-हरे सर रुह-वासाहरेहिं रव-णेउरु आवासिउ महु-अरि-अंते उरु कोइल-कामिणीउ उज्जाणेहिं सुय-सामंत लया-हर-थाणेहिं पंकय-छत्तदंड सर-नियरेहि सिहि-साहुलउ मही हर-सिहरेहिं कुसुमा मंजरि-घय साहारहिं दवणा-गंठिवाल केयारिहि , रज्जु । २ -सिराहरे ३ नेउरु ४-मासंत सरित्प्रवाहं मिथुनानि धावन्ति येन वरुणघननिगडेषु' क्षिप्तानि येन इक्षुसमूहः यत्रैः पीडितः प्रपामंडपचौराः निर्वस्त्रायिताः यस्य राज्ये परऋद्धिः पलाशस्य तस्य मुखं मलिनयित्वा फाल्गुनमासस्य ॥त्ता॥ पंकजवदनः कुवलयनयनः केतकीकेसरशिरःशेखरः पल्लवकरतलः कुसुमनखोज्ज्वलः प्रविशति वसंतनरेश्वरः ।। (२) दोलातोरणद्वारे प्रतिगृहे प्रविष्टः वसंतः वसंतश्रीगृहे सरोरुहवासगृहेषु वनू पुरं आवासितं मधुकरी-अंतःपुरं कोकिलाकामिन्यः उद्यानेषु शुकसामंताः लतागृहास्थानेषु पंकजछत्रदण्डाः सरोनिकरेषु शिखिअवचूलं महीधरशिखरेषु कुसुम-मञ्जरीध्वजाः सहकारेषु दमनकैग्रंथिपालाः केदारेषु १ नदी । मेघ । जलबन्धः ॥ २ रिक्कनी नीचे नीशानी करी चौराः नोंध हांसियामां छे. ३ सिगिरिका। ४ भंडारपलकाः।
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy