________________
॥ प्रथममुहरणम् ॥
[ चउमुहु सयंभु ।] ॥ जल-कोला-चण्णणु ॥
विमले विहाणए कियए पयाणए 'उयय इरि-सिहरे रवि दीसह "मइ मेल्लेप्पिणु निसियरु लेप्पिणु कहि गय णिसि" णाइ गवेसइ॥ सु.प्पहाय-दहि अंस-रवण्णउं कोमल-कमल-किरण-दल-छण्णउं जय-हरे पइसारिउ पइसंते णावइ मंगल-कलसु वसंते। फग्गुण-खलहो दूउ णीसारिउ जेण विरहि-जणु कह व ण मारिउ ५ जेण वण-प्फइ-पय विब्भाडिय फल-दल-रिद्धि-मडप्फर साडिय गिरि-वर गाम जेण' धूमाविय वण-पट्टण-णिहाय संताविय १ उयइरिसिहरे । २ जेम।
[ चतुर्मुखः स्वयंभूः।] ॥ जलक्रीडावर्णनम् ॥
विमलेन विभानकेन कृते प्रयाणे उदयगिरिशिखरे रविः दृश्यते 'मां मुक्त्वा निशाकरं लात्वा कुत्र गता निशा'यथा गवेषयति ॥ सुप्रभातदधिअंशरमणीयः कोमलकमलकिरणदलछन्नः जगद्गृहे प्रवेशितः प्रविशता यथा मंगलकलशः वसंतेन फाल्गुनखलस्य शासनं निःसारितं येन विरहिजनः कथमपि न मारितः येन वनस्पतिपयः नाशितं फलदलऋद्धिअभिमानः शाटितः गिरिवरा ग्रामाः येन धूमापिताः वनपट्टनसमुदायः संतापितः .
• आ छाया नीचे नोंधेली टीप, ते मूळ हाथप्रतना हांसियामां कोई वाचके नोंधेली टिप्पणी जे अभ्यासकना तटस्थ विचार माटे जेमने तेम ज आपवामां आवी छे. आ टिप्पणी अपभ्रंश मूळ साथे सरखाववी.
१ शोभनप्रभसैवातिशयेन दधिस्थंसक आदित्यकलशश्चाभूत् । २ जगद्गृहे । ३ पालयः । ४ समुदायः ।