________________
(प. ५७ )
टांके छः हरिश्चन्द्र स्त्विमा भाषामपभ्रंश इतीच्छति । अने तेना मतनो निरास करतां कहे छे के अपभ्रंशो हि विद्वद्भिर्नाटकादौ प्रयुज्यते । पृथ्वीधर भरतनाट्यशास्त्र । १७ । ५३। नो विभाषानी गणतरीनो लोक
की ए विभाषाओने ज अपभ्रंश तरीके गणावे छे:-अपभ्रंशे-शकाराभीरचाण्डालशबरद्रविडोडजाः । होना वनेचराणां च विभाषाः सप्त कीर्तिताः ॥ त्यार पछी ते कहे छेः-ढक्कभाषापाठको माथुरद्यतकरौ। माथुरनी भाषानु दृष्टांत नीचे प्रमाणे छे: ---
माथुरः-अले भट्टा, दशसुवाणाह लुद्धु जूदकरु पपलोणु पपलीणु । ता गेण्ह गेण्ह । चिट्ट चिट्ठ दूरात्पदिट्ठोऽसि । ( मृ. क निर्णयसागर. प. ४७) ___ माथुरः-अले, विप्पदीवु पादु । पडिमाशुण्णु देउलु । ( विचिन्त्य ) धुत्तु जूदकर विप्पदीवेहिं पादेहि देउलं पवितु । (प. ४८) - माथुरः- एसु तुमं हु जूदअरमण्डलीए बद्धोऽसि । (प. ४९) - माथुरः-तस्स जूदकलस्स मुहिपहालेण णासिका भग्गा।
पृथ्वीधरनी ढक्कीमा (१) उकार प्रथमा अने द्वितीयामां (२) रनो ल विकल्पे थाय छे. (३) स्नो श विकल्पे थाय छे. (१) हु-खलु देखा दे छे. (५) स्स छठीमां छे. उपरना विशेषोमा विशेष (४) अने (६) महाराष्ट्री प्राकृतमा छे; (२) अने (३) मागधीनी असर बतावे छे; ज्यारे (1) अपभ्रंशने अनुवर्ते छे. पृथ्वीधर जाते ज कहे छे: लकारप्राया ढविभाषा । संस्कृतप्रायत्वे दन्त्यतालव्यसशकारद्वययुका च । पृथ्वीधरनी ढक्कोनू मागधी तरफनु वलण आम जणाई आवे छे. • मार्कण्डेय प्रा. स. १६मां ढकीनी विशिष्टता आ प्रमाणे बतावे छे:-(१)
१. मार्कण्डेय प्रा. स. १६:... टाक्की स्यात् ‘स्कृतं शौरसेनी चान्योन्यमिश्रिते ।
हरिश्चन्द्रस्त्विमां भाषाभपभ्रंश इतोच्छति ॥ अपभ्रंशो हि विद्भिर्नाटकादौ प्रयुज्यते । उत्स्यात्पदान्ते बहुलं ए च टः-हं हुमौ भ्यसः ॥ आमो वा-हं किमादेः स्यात्प्राग्दीघश्च विधीयते । त्वमित्यर्थे तुङ्ग भवेत्-अहमथऽम्मिहुंममाः ॥
ममेत्यर्थे महुं च स्यात् यथा जिध-तथा तिध । . दिलमात्रमुक्तमुन्नेयं शेष शिष्टप्रयोगतः ॥