SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ॥ चतुर्दशमुघरणम् ॥ । पइण्णछंदाई। पासिं कप्पि चउरंसिय रेवा-पय-पुणियं सेडियं च गेण्हेप्पि ससि-प्पभ-वणियं । मई सुयं पि एकलियं सयणि निवणियं । सव्व-रत्तिं घोसेइ समाण-सवणियं ॥ १ ॥ [ श्रीसंघदासरचितायाः वसुदेवहिंड्याः । णंदो राया णवि जाणइ जं सगडालो करेहिइ नंदो राया मारेविणु सिरियं रज्जे ठवेहिइ ॥२॥ [श्रीजिनदासमहत्तररचितावश्यकाः । ताव इमं गीययं गीयं गामणडीए . जो जसु माणुसु वल्लहउ तं जइ अण्णु रमेह जइ सो जाणइ जीवइ वि तो तहु पाण लएइ ॥३॥ [उद्द्योतनसूरेः कुवलयमालायाः ।। १. श्रीचतुरविजयपुण्यविजयसंपादितवसुदेवहिंड्याः प्रथमोऽशः पृ.१४॥ २. (ईन्दोर-आवृत्ति) आवश्यकसूत्रचूणी. पृ. ८४. ३. ताडपत्र (जेसलमेर-भंडार) प्रती-पृ. ३७. ।प्रकीर्णछंदांसि। पार्श्वे कल्पयित्वा चतुरस्रिकां रेवापयःपूर्णिका सेटिकां च गृहीत्वा शशिप्रभवर्णिकाम् । मां सुप्तां एकाकिनी शयने निर्विण्णां सर्वरात्रिं घोषयति समान-सवर्णिकम् (स्वमानस-वर्णितम्) ॥१॥ राजा नन्दः नैव जानाति यत् शकटालः करिष्यति राजानं नन्दं मारयित्वा श्रीयकं राज्ये स्थापयिष्यति ॥२॥ तावत् इमं गीतकं गीतं ग्रामनट्यायः यस्य मनुष्यः वल्लभः तं यदि अन्यः रमते यदि सः जानाति जीवति अपि तर्हि तस्य प्राणान् लाति ॥३॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy