SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १५६ [ पहण्णछंदाई राईए पच्छिमजामे केण वि गुज्जरपहियण धवलदुव्वहयं गीयं । अवि य जो णवि विहुरे वि सज्जणउ धवलउ कढ भारु सो गोइंग मंडण सेसउ तड्डिय-सारु ॥ ४ ॥ [ उद्योतनसूरेः कुवलयमालायाः । ] महु महुति भणतियहो वज्जइ कालु जणस्सु तो वि ण देउ जणदणउ गोअरिहोइ मणस्सु ॥ ५ ॥ [ आनंदवर्धनस्य ध्वन्यालोकात् । ]* कोद्धाओ को समचित्त heasarहिं काहो दिज्जउ वित्त । at are परिहिउ परिणिउ को व कुमारु, पडियउ जीव खडप्फडेहि बंधर पावह भार ॥ ६ ॥ [ शीलाङ्कविरचितसूत्रकृतांगवृत्तेः । ] ४. सदर, पृ. ४७. ५. Pischel : Materialien Zur Kenntnis Des Apas bhramsa P. 48. ६. आगमोदय समितिप्रथमाळा । सूत्रकृतांगवृत्तिः १ । ४ । इत्थिपरिन्नज्झयणे । गा. ९-१० । रात्र्याः पश्चिमयामे केनापि गुर्जरपथिकेनेदं धवलदुर्वहत्वं गौतम् । अपि च यः नापि विधुरे अपि स्वजनः धवलः कर्षति भारं सः गोष्ठाङ्गणमण्डनः शेषः त्रुटितसारः ॥ ४ ॥ मम ममेति भणतः व्रजति कालः जनस्य तथापि न देवः जनार्दनः गोचरीभवति मनसः ॥ ५ ॥ क्रोधायितः कः समचित्तः कस्मात् अपनयेत् कस्मै दद्यात् वित्तम् ॥ कः उद्घटितः परिहितः परिणीतः कः वा कुमारः पतितः जीवः भ्रान्तिषु बध्नाति पापानां भारम् || ६ ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy