________________
१५६
[ पहण्णछंदाई
राईए पच्छिमजामे केण वि गुज्जरपहियण धवलदुव्वहयं गीयं ।
अवि य
जो णवि विहुरे वि सज्जणउ धवलउ कढ भारु सो गोइंग मंडण सेसउ तड्डिय-सारु ॥ ४ ॥ [ उद्योतनसूरेः कुवलयमालायाः । ]
महु महुति भणतियहो वज्जइ कालु जणस्सु तो वि ण देउ जणदणउ गोअरिहोइ मणस्सु ॥ ५ ॥ [ आनंदवर्धनस्य ध्वन्यालोकात् । ]*
कोद्धाओ को समचित्त heasarहिं काहो दिज्जउ वित्त ।
at are परिहिउ परिणिउ को व कुमारु, पडियउ जीव खडप्फडेहि बंधर पावह भार ॥ ६ ॥ [ शीलाङ्कविरचितसूत्रकृतांगवृत्तेः । ]
४. सदर, पृ. ४७.
५. Pischel : Materialien Zur Kenntnis Des Apas bhramsa P. 48.
६. आगमोदय समितिप्रथमाळा । सूत्रकृतांगवृत्तिः १ । ४ । इत्थिपरिन्नज्झयणे । गा. ९-१० ।
रात्र्याः पश्चिमयामे केनापि गुर्जरपथिकेनेदं धवलदुर्वहत्वं गौतम् । अपि च
यः नापि विधुरे अपि स्वजनः धवलः कर्षति भारं
सः गोष्ठाङ्गणमण्डनः शेषः त्रुटितसारः ॥ ४ ॥
मम ममेति भणतः व्रजति कालः जनस्य तथापि न देवः जनार्दनः गोचरीभवति मनसः ॥ ५ ॥ क्रोधायितः कः समचित्तः
कस्मात् अपनयेत् कस्मै
दद्यात् वित्तम् ॥
कः उद्घटितः परिहितः परिणीतः कः वा कुमारः
पतितः जीवः भ्रान्तिषु बध्नाति पापानां भारम् || ६ ॥