SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ॥ द्वादशमुद्धरणम् ॥ । दोहाकोसोद्धरियगोयाई। [ काण्ड ।] लोअह गव्व समुव्वहइ 'हउँ परमत्थे पवीण' कोडिह मज्झे एक्कु जइ होइ निरंजन-लोण ॥ १ ॥ आगम-वेअ-पुराणे पंडित्ता माण वहन्ति पक्क-सिरिफले अलिअ जिम बाहेरित भुमयन्तिः॥ २॥ एवंकार बीअ लइअ कुसुमिअउ अरविंदए महुअर रूऐं सुरअ-वीर जिंघइ मअरन्द ॥ ३ ॥ गषण-समीरण-सुह-वासे पंचेहि परिपुण्णए समल-सुरासुर एहु उअत्ति कढिए एहु सो सुन्नए ॥४॥' नित्तरंग सम सहज-रूअ सअल-कलुस-विरहिए पाप-पुण्ण-रहिए कुच्छ नाहि काण्हु फुड कहिए ॥ ५ ॥ १० ।दोहाकोषोद्धतगीतानि । [कृष्णः ।] लोकेषु गर्व समुद्वहति 'अहं परमार्थे प्रवीणः ' कोटीनां मध्ये एकः यदि भवति निरञ्जनलीनः ॥ १॥ भागमवेदपुराणे पण्डिताः मानं वहन्ति पक्वश्रीफले अलयः यथा बाह्यतः भ्राम्यन्ति ॥ २ ॥ एवंकारं बीजं लात्वा कुसुमितं अरविन्देन मधुकररूपेण सुरतवीरः जिघ्रति मकरन्दम् ॥ ३ ॥ गगनसमीरणसुखवासः पञ्चभिः परिपूर्णः सकलसुरासुराणामेषः उत्पत्तिः, मूर्ख, एषः स शुन्यः ॥ ४ ॥ निस्तरङ्गः समः सहजरूपः सकलकलुषविरहितः पापपुण्यरहितः किंचित् व अस्ति कृष्णः स्फुटं कथयति ॥५॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy