________________
[पुरुरवस्स उम्मायवयणा पसरिअ-खर खुर-दारिअ मेहणि वण-गहणे अविचल्ल । परिसक्का पेच्छहु लीणो णिअ-कज्जुज्जअ कोलु ॥११॥ फलिअ-सिला अल-णि म्मल-णिज्झरु बहु-विह-कुसुमे विरइअ-सेहरु । किण्णर-महुरुग्गीअ-मणो हरु देखावहि महु पिअअम महि हरु ॥ १२ ॥ पुव्वादिसा-पवणाहअ-कल्लोलुग्गअ-बाहओ मेहअ-अंगे नच्चइ साललिअं जल-णिहि-णाहओ ४० हंस-विहंगम-कुंकुम-संख-कआभरणु करि-म भराउल-कसणल-कमल-कआवरणु वेला-सलिलुब्वेल्लिअ-हत्थ-दिण्ण-तालु
ओत्थरइ दस-दिसं रुंधेविणु णव-मेहालु ॥ १३ ॥ ४४ ११ (पं) मेइणि-अविचालु. (पी) मेइणिओ-अविचल्लु; (पं) परिसप्पा
(पी.) परिसक्कइ (पं. K. U रं.) कज्जुज्जुअ; परंतु छंदनी दृष्टिए
(पं) कज्जुज्जुअओ (पी.) कज्जुज्जुओ. १२. (पी.)ए नथी लीधो. १३. (पी) (२)ने अनुसरी पंक्ति ३ मा विहंगम (पं.) ने बदले रहंग
वांचे छ; पक्कि ६ मां (पं पी.) णवमेह आलु. प्रसूतखरखुरदारितमेदिनिः वनगहने अविचलः । परिष्वप्कति प्रेक्षध्वं लीनः निजकार्योद्यतः कोलः ॥ ११ ॥ स्फटिकशिलातलनिर्मलनिर्झर बहुविधकुसुमैर्विरचितशेखर किन्नरमधुरोद्गीतमनोहर दर्शय मम प्रियतमां महीधर ॥ १२॥ पूर्वदिशापवनाहतकल्लोलोद्गतबाहुः मेघाङ्गैः नृत्यति सललितं जलनिधिनाथः । इंसविहंगमकुंकुमशंखकृताभरणः करिमकराकुलकृष्णलकमलकृतावरणः । वेलासलिलाद्वेल्लितदत्तहस्ततालः भवस्तृगाति दशदिशः रुवा नवमेघकालः ॥ १३ ॥