SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २४२ [सुयणदुज्जणसहावविवेयणु -पसरु देंतहो य विअसइ वयण-कमलु । होउ मुत्ताहारु जइसउ, सहाव-विमलो बहुगुण-सारो य । तहे मुत्ता-हारो वि छिड्डु-सय-निरंतरो वण-वढिओ य । सज्जणो पुण अच्छिडु-गुण-पसरो णायरओ य । कि बहुणा ?। समुदु ६५ जइसउ, गंभीर-सहावु महत्थो य । तहे समुद्दो वि उक्कलियासय-पउरो णिच्च-कलयलारावुव्वेविय-पास-जणो व दुग्गय कुडंबहो जि अणुहरइ । सज्जणु पुणि मंथर-सहावो महुमहुर-वयण-परितोसिय-जणवओ त्ति । अवि यसरलो पियंवओ दक्खिण्णो चाई गुणण्णओ सुहओ। मह जीविएण वि चिरं सुअणु च्चिअ जियउ लोयम्मि ॥ ७१ प्रसरः, ददतः च विकसति वदनकमलम् । भवतु मुक्ताहारः यादृशः स्वभावविमलः बहु गुणसारः च । तयोः मुक्ताहारः अपि छिद्रशतनिरंतरः वनवर्धितः च । सज्जनः पुनः अछिद्रगुणप्रसरः नागरकः च । किं बहुना ? । समुद्रः यादृशः गंभीरस्वभावः महार्थः च । तयोः समुद्रः अपि उत्कलिकाशतप्रचुरः नित्यकलकलारावोद्वेजितपार्श्वजनः इव दुर्गतकुटुम्बकम् एव अनुहरति । सज्जनः पुनः मन्थरस्वभावः मधुमधुरवचनपरितोषितजानपदः इति अपि च, सरलः प्रियंवदः दक्षिणः त्यागौ गुणज्ञः सुभगः मम जीवितेन अपि चिरं सुजनः एव जीवतु लोके ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy