________________
२४२
[सुयणदुज्जणसहावविवेयणु -पसरु देंतहो य विअसइ वयण-कमलु । होउ मुत्ताहारु जइसउ, सहाव-विमलो बहुगुण-सारो य । तहे मुत्ता-हारो वि छिड्डु-सय-निरंतरो वण-वढिओ य । सज्जणो पुण अच्छिडु-गुण-पसरो णायरओ य । कि बहुणा ?। समुदु ६५ जइसउ, गंभीर-सहावु महत्थो य । तहे समुद्दो वि उक्कलियासय-पउरो णिच्च-कलयलारावुव्वेविय-पास-जणो व दुग्गय कुडंबहो जि अणुहरइ । सज्जणु पुणि मंथर-सहावो महुमहुर-वयण-परितोसिय-जणवओ त्ति ।
अवि यसरलो पियंवओ दक्खिण्णो चाई गुणण्णओ सुहओ।
मह जीविएण वि चिरं सुअणु च्चिअ जियउ लोयम्मि ॥ ७१ प्रसरः, ददतः च विकसति वदनकमलम् । भवतु मुक्ताहारः यादृशः स्वभावविमलः बहु गुणसारः च । तयोः मुक्ताहारः अपि छिद्रशतनिरंतरः वनवर्धितः च । सज्जनः पुनः अछिद्रगुणप्रसरः नागरकः च । किं बहुना ? । समुद्रः यादृशः गंभीरस्वभावः महार्थः च । तयोः समुद्रः अपि उत्कलिकाशतप्रचुरः नित्यकलकलारावोद्वेजितपार्श्वजनः इव दुर्गतकुटुम्बकम् एव अनुहरति । सज्जनः पुनः मन्थरस्वभावः मधुमधुरवचनपरितोषितजानपदः इति अपि च, सरलः प्रियंवदः दक्षिणः त्यागौ गुणज्ञः सुभगः मम जीवितेन अपि चिरं सुजनः एव जीवतु लोके ॥