SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ उज्जtयणसूरि ] उब्भड - जलयाडंबर हि पावइ माणस - दुक्खइं सज्जणु पुणु जाणे ज्जि खल-जल यह सहावई ॥' १४१ तेण हसिउं अच्छइ । होउ पुण्णिमा - यंदु जइसउ, सयलकला - भरियउ जण - मणाणंदो व्व । तहे पुण्णिमा - यंदो वि कलंक - दूसिओ, अहिसारियाण मण - दूमिओ य । सज्ज. णो पुण अकलंको सव्व जण - ग- दिहि-करो व्व । अवि मुणालु ५५ जइसउ, खंडिज्जतो वि अखुडिय - णेह तंतु सु. सीयलो व्व । त मुणालु वि ईसि कंडूल - सहाओ जल - संसग्गि वढिओ व्व । सजणु पुणु महुर-सहावु वियड्ढ - वड्ढिय - रसो य । हूं ! च, दिसा गओ जइसओ, सहावुण्णओ अणवरय- पयट्ट - दाण• पसरो य । तहे दिसा - गओ वि मय- - विआरेण घेप्पर, दाण- ६० समय य सामायंत- वयणो होइ । सज्जणु पुणि अजाय-मय :-उब्भड १ हाथप्रत उपरथी श्री. जिनविजय नीचे प्रमाणे वांचे छे:-उ जलयाडंबर सद्दहिं पावई माणसं दुक्खं । सज्जणु पुणु जाणइ ज्जि खनचलयहं सहावई ॥ उपलीं पंक्ति आर्या अने बीजी अपभ्रंश छंद दोहानी छे; ते दोहा तरीके सुधारी उपर मूकी छे. उद्भटजलदाडंबरैः प्राप्नोति मानसदुःखानि सज्जनः पुनः जानाति एव खलजलदानां स्वभावान् ॥ ५० तेन हसित्वा आस्ते । भवतु पूर्णिमाचन्द्रः यादृशः, सकलकलाभृतः जनमनः आनन्दः इव । तयो पूर्णिमाचन्द्रः अपि कलंक - दूषितः अभिसारिकाणां दूनमनाः च । सज्जनः पुनः अकलंकः सर्वजनधृतिकरः इव । अपि मृणाल: यादृशः खण्ड्यमानः अपि अक्षुण्णस्नेहतन्तुः सुशीतलः इव । तयोः मृणालः अपि ईषत्कण्डूल स्वभावः जलसंसर्गेण वर्धितः इव । सज्जनः पुनः मधुरस्वभावः वैदग्ध्यवर्धितरसः च । हूं ! च-दिशागजः यादृशः स्वभावोन्नतः अनवरतप्रवृत्तदानप्रसरः च । तयोः दिशागजः अपि मदविकारेण गृह्यते, दानसमये च श्यामायमानवदनः भवति । सज्जनः पुनः अजातमद !
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy