SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २४० [ सुयणदुज्जण सहावविवेयणु जारज्जाअहो दुज्जणहो दुट्ठ-तुरंगमहो ज्जि जेण ण पुरउ णउ मग्गउ हूं तीरइ गंतुं जि ॥ अकर वि कुणइ दोसे कए वि णासेइ जे गुणे पयडे ४० विहि- परिणामस्स व दुज्जणस्स को वा न बीहेइ ॥ अहवा कीर कहापबंधो भसमाणे दुज्जणे अगणिऊण । किं सुणरहिं धरिज्जइ विसंखलो मत्त - करिणाहो || होन्ति सुअण च्चिय परं गुण-गण-गरुआण भाजणं लोए ४५ मोण इ- णाहं कत्थ व णिवसंतु रयणाई ॥ ते सज्जण - सत्थो च्चेय एत्थ कहा- बंधे सोउमभिउत्तोति ॥ सो य सज्जणो कइसओ :- रायहंसो जइसओ, विसुद्धोभय पक्खो पय-विसेस - पणुओ व्व । तहे रायहंसो वि जारजातस्य दुर्जनस्य दुष्टतुरंगमस्य एव येन न पुरतः न तु पश्चात् भोः शक्यते गन्तुमेव ॥ अकृते अपि करोति दोषान् कृते अपि नाशयति यः गुणान् प्रकटान् विधिपरिणामात् इव दुर्जनात् को वा न बिभेति ॥ अथवा क्रियताम् कथाप्रबन्धः भषतः दुर्जनान् अगणयित्वा किं शुनकः धार्यते विशृंखलः मत्तकरिनाथः ॥ भवन्ति सुजनाश्चैव परं गुरुगुणगणानां भाजनं लोके मुक्त्वा नदीनाथं कुत्रैव नवसं रत्नानि ॥ - तेन सज्जनसार्थः एव अत्र कथाबंधे श्रोतुमभियुक्तः इति ॥ स च सज्जनः कीदृश: ? - राजहंसः यादृशः विशुद्धोभयपक्षः 'पद ( पयः) विश्लेषज्ञः एव । तयोः राजहंसः अपि
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy