SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ अत्थि चउ-सागरुज्जल-मेहला ॥ दशममुद्धरणम् ॥ [ उज्जोयणसूरि । ] ॥ सुजण - दुज्जण - सहाव - विवेयणु ॥ अहह ! पम्हु किंचि, पसियह, तं ता णिसामेह । किं च तं ? हूं ! - सम्मुह - मइ - सुंदरो चिय पच्छा-भायम्मि मंगुलो होइ । ५ विंझ गिरि - वारणस्स व खलस्स बीहेइ कइ - लाओ ॥ तेण बीहमाणेहिं तस्स थुइ-वाओ किं चिकीरहन्ति । सो च दुज्जणु कइसउ ? -हूं, सुणउ जइसउ, परमदंसणे च्चिय भसण - सीलो पट्टि - मांसासउव्व । तहे मंडलो हि अपच्चभिण्णायं भसइ, मयहिं च मासाई असइ । खलो १० हूं ! अस्ति चतुः सागरोज्ज्वलमेखला - अहह विस्मृतं किंचित् प्रसीदत, तत्तावन्निशाम्यत । किं च तद् ? , - - [ उद्योतनसूरिः । ] ॥ सुजन दुर्जनस्वभावविवेचनम् ॥ - सम्मुखमतिसुंदरः चैव पश्चाद्भागे असुंदरः भवति विंध्यगिरिवारणाद् इव खलाद् बिभेति कविलोकः ॥ तेन बिभ्यद्भिः तस्य स्तुतिवादः किंचित् क्रियत इति सः दुर्जनः कीदृश: ? हूं, श्रणोतु यादृशः प्रथमदर्शने चैव भषणशीलः पृष्ठमांसाशकः इव । तयोः शुनकः हि अप्रत्यभिज्ञातं भषति, मृतानाम् च मांसानि अश्नाति । खलः
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy