________________
अत्थि चउ-सागरुज्जल-मेहला
॥ दशममुद्धरणम् ॥ [ उज्जोयणसूरि । ]
॥ सुजण - दुज्जण - सहाव - विवेयणु ॥
अहह ! पम्हु किंचि, पसियह, तं ता णिसामेह । किं च तं ?
हूं !
-
सम्मुह - मइ - सुंदरो चिय पच्छा-भायम्मि मंगुलो होइ । ५ विंझ गिरि - वारणस्स व खलस्स बीहेइ कइ - लाओ ॥
तेण बीहमाणेहिं तस्स थुइ-वाओ किं चिकीरहन्ति ।
सो च दुज्जणु कइसउ ? -हूं, सुणउ जइसउ, परमदंसणे च्चिय भसण - सीलो पट्टि - मांसासउव्व । तहे मंडलो हि अपच्चभिण्णायं भसइ, मयहिं च मासाई असइ । खलो १०
हूं !
अस्ति चतुः सागरोज्ज्वलमेखला -
अहह विस्मृतं किंचित् प्रसीदत, तत्तावन्निशाम्यत । किं च तद् ?
,
-
-
[ उद्योतनसूरिः । ]
॥ सुजन दुर्जनस्वभावविवेचनम् ॥
-
सम्मुखमतिसुंदरः चैव पश्चाद्भागे असुंदरः भवति विंध्यगिरिवारणाद् इव खलाद् बिभेति कविलोकः ॥ तेन बिभ्यद्भिः तस्य स्तुतिवादः किंचित् क्रियत इति सः दुर्जनः कीदृश: ?
हूं, श्रणोतु यादृशः प्रथमदर्शने
चैव भषणशीलः
पृष्ठमांसाशकः इव । तयोः शुनकः हि अप्रत्यभिज्ञातं भषति, मृतानाम् च मांसानि अश्नाति । खलः