SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १३६ [ सावयायार गुणवंतहं सह संगु करि भल्लिम पावहि जेम सुवण-सु-पत्त-विवज्जियउ वरु तरु वुच्चइ केम ॥ २० ॥ ४० गंधोरण जि जिण-वरहं पहाविय पुण्णु बहुत्तु तेलह बिंदु वि विमल-जलि को वारइ पसरंतु ॥ २१ ॥ पुण्णु पाउ जसु मणि ण समु तसु दुत्तर भवसिंधु कणय-लोह-णियलई जियहं कि ण कुणहि पय-बंधु ॥२२॥ जाहं हियइ असिआउसा पाउ ण दुक्का ताहं अह दावाणलु किं करइ पाणिय गहिर ठियाहं ॥ २३ ॥ दुल्लहु लहिवि मणुयत्तणउ भोयहं पेरिउ जेण इंधण-कज्जे कप्प-यरू मूलहो खंडिउ तेण ॥ २४ ॥ ४८ गुणवद्भयः सह संगं कुरु भद्रत्वं प्राप्नोषि यथा सुवनसुपत्रविवर्जितः वरः तरुः उच्यते कथम् ॥ २०॥ गन्धोदकेन एव जिनवराणां स्नापितानां पुण्यं प्रभूतम् तैलस्य बिन्दुमपि विमलजले को वारयति प्रसरन्तम् ॥ २१ ॥ पुण्यं पापं यस्य मनसि न समे तस्य दुस्तरः भवसिन्धुः कनकलोहनिगडानि जीवानां किं न कुर्वन्ति पदबन्धम् ॥ २२॥ येषां हृदये ' असिआउसा' पापं नाभिगच्छति तेभ्यः अथ दावानलः किं करोति पानीये गभीरे स्थितेभ्यः ॥ २३ ॥ दुर्लभं लब्ध्वा मनुजत्वं भोगेभ्यः प्रेरितं येन इन्धनकार्ये कल्पतरुः मूलात् खण्डितः तेन ॥ २४ ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy