SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ जोइंदु ] १५ ॥ पत्तहं दिण्णउं थोअडउ रे जिय होइ बहुत्त वडहं बीउ धरणिहिं पडिउ वित्थरु लेइ महंतु ॥ १३ ॥ जं जिय दिजइ इत्थ भवि तं लब्भइ पर- लोइ मूळे सिंह तरु - वरदं फलु डालहं पुणि होइ ॥ १४ ॥ धमें जाहिं जंति णरा पावें जाण वहंति घर-यर गेहुवरि चडहिं कूव खणय तलि जंति ॥ सत्य-सरण वियाणियइं धम्मु ण चरह मुणेवि दिण-यर-सउ जइ उग्गमइ घूहड अंधउ तो वि ॥ १३६ ॥ रुवहु उपरि मइ म करि णयण णिवारहि जंत रूवासत्त पयंगडा पेक्खहिं दीवि पडंत ॥ १७ ॥ मउयन्तणु जिय मणि धरहि माणु पणासह जेण अहवा तिमिरु ण ठाहरइ सुरहु गयणि ठिण ॥ १८ ॥ मणुयहं विणय-विवज्जियहं गुण सयल वि णासंति अह सरवरि विणु पाणियई कमलई केम रहंति ॥ १९ ॥ पात्रेभ्यो दत्तं स्तोकं रे जीव भवति प्रभूतम् वटस्य बीजं धरणौ पतितं विस्तारं लाति महान्तम् ॥१३॥ यद् जीव दोयते अस्मिन् भवे तद् लभ्यते परलोके मूलेन सिंचति तरुवरान् फलं शाखाभ्यः पुनः भवति ॥ १४ ॥ धर्मेण यानैः यान्ति नराः पापेन यानं वहन्ति गृहकराः गृहोपरि आरोहन्ति कूपखनकाः तले यान्ति ॥ १५ ॥ शास्त्रशतेन विज्ञातेन धर्मे न चरति चिन्तयित्वा दिनकरशतं यदि उद्गच्छति घूकः अंधः ततः अपि ॥ १६ ॥ रूपस्य उपरि मतिं मा कुरु नयने निवारय गच्छन्ती रूपासक्तान् पतंगान् प्रेक्षस्व दीपके पततः ॥ १७ ॥ मृदुत्वं जीव मनसि घर मानं प्रणाश्यते येन अथवा तिमिरं न तिष्ठति सूर्यस्य गगने स्थितेन ॥ १८ ॥ मनुष्याणां विनयविवर्जितानां गुणाः सकलाः अपि नश्यन्ति अथ सरोवरे विना पानीयेन कमलानि कथं वसन्ति ॥ १९ ॥ ११५ २५ ३० ३५
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy