________________
॥ एकादशमुद्धरणम् ॥
[कालियासु ।]
॥ पुरुरवस्स उम्माय-वयणाई॥ मइं जाणिअं मिअ-लोअणि णिसि अरु को इ हरेइ जाव ण णव-तडि सामलो धारा-हरु वरिसेइ ॥ १ ॥
जल हर संहरु एहु कोपु आढत्तओ पविरल-धारा-सार-दिसा मुह-कन्तओ। एमई पुहवि भमन्तो जइ पिअ पेक्खीहिमि तव्वे जं जु करीहिसि तं तु सहीहिमि ॥ २ ॥ गन्धुम्माइअ-महु-अर-गीएहि वज्जन्तेहिं पर हुअ-रव-तूरेहि । पसरिय-पवणुव्वेल्लिर-पल्लव (लय)निअरु
सुःललिअ-विविह-पआर णच्चइ कप्प अरु ॥३॥ १० १. (पं.) जाणिअ, (पी.) जाणिअं; (पं.) मिअलोमणि, (पी.) मिअबोअर्णि; - ( पं. रं.) , (पी.) ण; (पं.) णवतलि (पं.k.) णवतडि, (पी.) णवतलिं; तृतीयानो अर्थ लाववा. २. (पं.) कोपई (पं.k.)
[कालिदासः।]
॥ पुरुरवसः उन्मादवचनानि ॥ मया ज्ञातं मृगलोचनां निशाचरः कोऽपि हरति यावन नवतडित् श्यामलः धाराधरः वर्षति ॥ १॥
जलधर संहर एतं को आरब्धं प्रविरलधारासाराकान्तदिशामुखः एवं पृथिव्यां भ्राम्यन् यदि प्रियां प्रेक्षिष्ये तदा यद् यत् करिष्यसि तत् तत् सहिष्ये ॥२॥ गन्धोन्मादितमधुकरगीतैः वाघमानैः परभृततूर्यैः प्रसतपबन्नोवेल्लनशीलपल्लवलतानिकरः सुललितविविधप्रकारेण नृत्यति कल्पतरुः ॥३॥