SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ॥ एकादशमुद्धरणम् ॥ [कालियासु ।] ॥ पुरुरवस्स उम्माय-वयणाई॥ मइं जाणिअं मिअ-लोअणि णिसि अरु को इ हरेइ जाव ण णव-तडि सामलो धारा-हरु वरिसेइ ॥ १ ॥ जल हर संहरु एहु कोपु आढत्तओ पविरल-धारा-सार-दिसा मुह-कन्तओ। एमई पुहवि भमन्तो जइ पिअ पेक्खीहिमि तव्वे जं जु करीहिसि तं तु सहीहिमि ॥ २ ॥ गन्धुम्माइअ-महु-अर-गीएहि वज्जन्तेहिं पर हुअ-रव-तूरेहि । पसरिय-पवणुव्वेल्लिर-पल्लव (लय)निअरु सुःललिअ-विविह-पआर णच्चइ कप्प अरु ॥३॥ १० १. (पं.) जाणिअ, (पी.) जाणिअं; (पं.) मिअलोमणि, (पी.) मिअबोअर्णि; - ( पं. रं.) , (पी.) ण; (पं.) णवतलि (पं.k.) णवतडि, (पी.) णवतलिं; तृतीयानो अर्थ लाववा. २. (पं.) कोपई (पं.k.) [कालिदासः।] ॥ पुरुरवसः उन्मादवचनानि ॥ मया ज्ञातं मृगलोचनां निशाचरः कोऽपि हरति यावन नवतडित् श्यामलः धाराधरः वर्षति ॥ १॥ जलधर संहर एतं को आरब्धं प्रविरलधारासाराकान्तदिशामुखः एवं पृथिव्यां भ्राम्यन् यदि प्रियां प्रेक्षिष्ये तदा यद् यत् करिष्यसि तत् तत् सहिष्ये ॥२॥ गन्धोन्मादितमधुकरगीतैः वाघमानैः परभृततूर्यैः प्रसतपबन्नोवेल्लनशीलपल्लवलतानिकरः सुललितविविधप्रकारेण नृत्यति कल्पतरुः ॥३॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy