________________
१३२
[ दोहापाहुड
१५
अप्पा दंसण णाणमउ सयलु वि अण्णु पयालु इम जाणेविणु जोइयहो छंडहु माया जालु ॥ ७ ॥ बहुयई पढियई मूढ पर तालु सुक्कइ जेण एक्कु जि अक्खरु तं पढहु सिव पुरि गम्मइ जेण ॥ ८ ॥ तोडिवि सयल वियप्पडा अप्पहं मणु वि धरेहि सोक्खु निरंतर तर्हि लहहिं लहु संसारु तरेहि ॥ ९ ॥ तित्थ ितित्थ भमेहि वढ धोयउ चम्मु जलेण
हु मणु किमु धोएसि तुहुं मइलउ पाव- मलेण ॥ अप्पा - परहं ण मेलयउ आवागमणु ण भग्गु तुस कंडत कालु गड तंदुलु हत्थि ण लग्गु ॥ ११ ॥ इंदिय - विलय चवि वढ करि मोहह परिचाउ अणु-दिणु झायहि परम - पर तो पहउ ववसाउ ॥ १२ ॥ वाद-विवादा जे करहिं जाहिं ण फिट्टिय मंति जे अत्ता गउपावियइ ते गुप्पंत भवंति ॥ १३ ॥ आत्मा दर्शनज्ञानमयः सकलमप्यन्यत् प्रजालं इति ज्ञात्वा योगिन् त्यज मायाजालं ॥ ७ ॥ बहुना पठितेन मूढ परं तालु शुष्यति येन एकमेवाक्षरं तत् पठ शिवपुरी गम्यते येन ॥ ८ ॥ त्रोटयित्वा सकलान् विकल्पान् आत्मनि मनः अपि धरे : सौख्यं निरंतरं तत्र लभेथाः लघु संसारं तरेः ॥ ९ ॥ तीर्थेभ्यः तीर्थानि भ्राम्येः मूर्ख धौतं चर्म जलेन एतद् मनः कथं भावसि त्वं मलिनं पापमलेन ॥ १० ॥ आत्मपरयोर्न मेलकः गमनागमनं न भग्नं
१० ॥ २०
तुषं कंडयतः कालः गतः तण्डुलः हस्ते न लग्नः ॥ ११ ॥ इन्द्रियविषयान् त्यक्त्वा मूर्ख कुरु मोहस्य परित्यागं
अनुदिनं ध्याय परमपदं ततः एषः व्यवसायः ॥ १२ ॥ वादविवादान् ये कुर्वन्ति येषां न स्फेटिता भ्रान्तिः । ये आत्मानं खलु गोपायन्ति ते गुप्यमानाः भवन्ति ॥ १३ ॥
२६