________________
॥ नवममुद्धरणम् ॥ [ जोइन्दु । ]
।। सावयायार ॥
२ ॥
अरहंतु वि दोसहि रहिउ जासु वि केवल - णाणु - मुणिय-काल-तयहु वयणु वि तस्स पमाणु ॥ १ ॥ तं पायडु जिण वर-वयणु गुरु-उवपसें होइ अंधारs विणु दीवइण अह व किं पिच्छइ को इ ॥ संजम सीलु सउच्च तउ जसु सूरिहिं गुरु सो-इ दाह - छेय-कस - घाय-खमु उत्तमु कंचणु होइ ॥ ३ ॥ मग्गइ गुरु-उवसियई पर सिव-पट्टणि जंति तिं विणु वग्घह वण-यरहं चोरहं पिडि विपति ॥ ४ ॥ मज्जु मंसु महु परिहरहि करि पंचुंबर दूरि आयहं अंतरि अट्ठहं मि तल उप्पज्जइ भूरि ॥ ५ ॥
१०
[ योगीन्द्रः । ]
॥ श्रावकाचारः ॥
अर्हन् अपि दोषैः रहितः यस्य पुनः केवलज्ञानं ज्ञानज्ञातकालत्रयस्य वचनमपि तस्य प्रमाणम् ॥ १ ॥ तत्प्रकटं जिनवरवचनं गुरूपदेशेन भवति । अन्धकारे विना दीपकेन अथवा किं प्रेक्षते कोऽपि ॥ २ ॥ संयमः शीलं शौचं तपः यस्य सूरेः गुरुः सोऽपि दाहछेदकपघातक्षमं उत्तमं काञ्चनं भवति ॥ ३॥ मार्गेण गुरूपदिष्टेन नराः शिवपट्टनं गच्छन्ति
तेन विना व्याघ्राणां वनचराणां चौराणां पिण्डे विपतन्ति ॥ ४ ॥ मद्यं मांसं मधु परिहर कुरुपञ्चोदुम्बरं दूरे
एतेषाम् अन्तरे अष्टानाम् त्रसाः उत्पद्यन्ते भूरि ॥ ५ ॥