________________
॥ अष्टममुद्धरणम् ॥
[जोइन्दु ।]
॥ दोहा-पाहुड्ड ॥ गुरु दिण यरु गुरु हिम किरणु गुरु दीवउ गुरु देउ अप्पहं परहं परंपरहं जो दरिसाव मेउ ॥१॥ आभुंजंता विसय-सुह जे ण वि हियइ धरंति ते सासय-सुहु लहु लहर्हि जिण वर एम भणंति ॥ २ ॥ ण वि भुंजंता विसय-सुह हियडइ भाउ धरंति सालिसित्थु जिम बप्पुडउ णर णरयहं णिवडति ॥ ३ ॥ वरु विसु विस-हरु वरु जलणु वरु सेविउ वण-वासु णउ जिण धम्म-परम्मुहउ मिच्छत्तिय-सहवासु ॥४॥ जसु मणि णाणु ण विप्फुरइ कम्मह हेउ करंतु सो मुणि पावइ सुक्खु ण वि सयला सत्थ मुणंतु ॥ ५ ॥ १० अप्पा केवल•णाणमउ हियडइ णिवसह जासु ति-यणि अत्थइ मोकलउ पाउ ण लग्गड तासु ॥ ६ ॥
[ योगीन्द्रः।
॥ दोहामाभृतम् ॥ गुरुः दिनकरः गुरुः हिमकिरणः गुरुः दीपकः गुरुः देवः आत्मनः परस्य परंपरायाः यः दशेयति भेदम् ॥ १ ॥ आभुजानाः विषयसुखं ये नापि हृदये धरन्ति ते शाश्वतसुखं लघु लभन्ते जिनवराः एवं भणन्ति ॥२॥ नापि मुनानाः विषयसुखं हृदये भावं धरन्ति शालिसिक्थः इव वराकः नराः नरकेषु निपतन्ति ॥३॥ वरं विषं विषधरः वरं ज्वलनः वरं सेवितः वनवासः न तु जिनधर्मपराङ्मुखः मिथ्यात्विसहवासः ॥ १ ॥ यस्य मनसि ज्ञानं न विस्फुरति कर्मणां हेतुं कुर्वन् सः मुनिः प्राप्नोति सौख्यं नापि सकलानि शास्त्राणि वदन्ति॥५॥ आत्मा केवलज्ञानमयः हृदये निवसति यस्य त्रिभुवने अस्ति मुक्तः पापं न लगति तस्य ॥६॥