________________
[परमप्पप्पयासदोहा संता विसय जु परिहरइ बलि किज्जउं हउँ तासु सो दवेण जि मुंडियउ सीसु खडिल्लउ जासु ॥ ६८॥ पंचह णायकु वसि करहु जेण होति वसि अण्ण मूल विणट्ठरं तरु-वरहं अवसई सुक्कहिं पण्ण ॥ ६९ ॥ कालु अणाइ अणाइ जिउ भव-सायरु वि अणंतु जीवि बिपिण ण पत्ताई जिणु सामिउ सम्मत्तु ॥ ७० ॥ १४० बलि किउ माणुस-जम्मडा देक्खंतहं पर सारु जह उट्ठभइ तो कुहह अह डझइ तो छारु ॥ ७१ ॥ उज्वलि चोप्पडि चिट्ठ करि देहि सुःमिट्ठाहार देहह सयल णिरत्थ गय जिम दुज्जणि उवयार ॥ ७२ ॥ विसय कसायहिं मण-सलिलु ण वि डहुलिज्जइ जासु अप्पा णि म्मलु होइ लहु वढ पञ्चक्खु वि तासु ॥ ७३ ।। णास-विणिग्गउ सासडा अंबरि जेत्थु विलाइ तुइ मोहु तडत्ति तहिं मणु अत्थवणहं जाइ ॥ ७४ ॥ १४८
सतः विषयान् यः परिहरति बलिं कुर्यां अहं तस्य . सः दैवेन एव मुण्डितः शीर्ष खल्वाटं यस्य ॥ ६८ ॥ पंचानां नायकं वशं कुरुत येन भवंति वशं अन्यानि मूले विनष्टे तरुवरस्य अवश्यं शुष्यन्ति पर्णानि ॥ ६९ ॥ कालः अनादिः अनादिः जीवः भवसागरः अपि अनन्तः । जीवेन द्वे न प्राप्ते जिनः स्वामी सम्यक्त्वम् ॥ ७० ॥ बलिः कृतः मनुष्यजन्म पश्यतां परं सारं यदि अवष्टभ्यते ततः कुथ्यते अथ दह्यते ततः क्षारः ॥ ७१ ॥ उद्वर्तय म्रक्षय चेष्टां कुरु देहि सुमिष्टाहारं देहस्य सकलं निरर्थं गतं यथा दुर्जने. उपकारः ॥ ७२ ॥ विषयकषायैः मनःसलिलं नैव क्षुभ्यते यस्य
आत्मा निर्मलो भवति लघु बाल प्रत्यक्षोऽपि तस्य ॥ ७३ ॥ नासाविनिर्गतः उच्छ्वासः अंबरे यत्र विलीयते त्रुटयति मोहः झटिति तत्र मनः अस्तमनं याति ॥ ७ ॥