________________
जोइंदु ]
९५
हरि-हर-बभु वि जिण वर वि मुणि वर-विंद वि भव्य परम - णिरंजणि मणु धरिवि मुक्खु जि झायहि सव्व ॥ ४७ ॥ जीवह सो पर मुक्खु मुणि जो परम ध्पय-लाहु कम्म· कलंक - विमुक्काहं णाणिय बोलहिं साहु ॥ ४८ ॥ जेण कसाय हवंति मणि सो जिय मिल्लहि मोहु मोह - कसाय - विवज्जिउ पर पावहिं सम-बोहु ॥ ४९ ॥ तत्तातत्तु मुणेवि मणि जे थक्का सम-भाव ते पर सुहिया इत्थु जगि जिहं रइ अप्प - सहावि ॥ ५० ॥ बिणि वि दोस हर्षति तसु जो सम-भाउ करेइ
१२७
बंधु जि णिars अपणउ अणु जगु गहिल करेइ ॥ ५१ ॥ जा णिसि सयलहं देहियहं जोग्गिउ तर्हि जग्गेइ जहिं पुणु जग्गइ सयलु जगु सा णिसि मुनिवि सुवेइ ॥ ५२ ॥ मं पुणु पुण्णई भलाई णाणिय ताई भांति जीवहं रज्जई देवि लहु दुक्खई जाई जणंति ॥ ५३ ॥
हरिहरब्रह्माणोऽपि जिनवरा अपि मुनिवरवृन्दान्यपि भव्याः परमनिरञ्जने मनो धृत्वा मोक्षमेव ध्यायन्ति सर्वे ॥ ४७ ॥ जीवानां तं परं मोक्षं मन्यस्व यः परमात्मलाभः कर्मकलंकविमुक्तान् ज्ञानिनः ब्रुवन्ति साधवः ॥ ४८ ॥ येन कषायाः भवन्ति मनसि तं जीव मुञ्च मोहम् मोहकषायविवर्जितः परं प्राप्नोषि समबोधः ॥ ४९॥ तत्त्वातत्त्वं मत्वा मनसि ये स्थिताः समभावे
ते परं सुखिताः अत्र जगति येषां रतिः आत्मस्वभावे ॥५०॥ द्वौ अपि दोषौ भवतः तस्य यः समभावं करोति
बन्धमेव निहन्ति आत्मीयं पुनः जगत् ग्रथिलं करोति ॥५१॥ या निशा सकलानां देहिनां योगी तस्यां जागर्ति यस्मिन् पुनः जागर्ति सकलं जगत् तां निशां मत्वा स्वपिति ॥५२॥
मा पुनः पुण्यानि भद्राणि ज्ञानिनः तानि भति
जीवस्य राज्यानि दत्वा लघु दुःखानि यानि जनयंति ॥ ५३ ॥