________________
१२६
[ परमप्पप्पयासदोहा जसु हिरणच्छि हियवडए तसु णवि बंभु वियारि एक्कहिं केम समंति वढ बे खंडा पडियारि॥ ४० ॥ ८० णिय-मणि णिम्मलि णाणियह णिवसइ देउ अणाह हंसा सर वरि लीणु जिम महु एहउ पडिहाइ ॥ ४१ ॥ देउ ण देउलि ण वि सिलए ण वि लिप्पइ ण वि चित्ति अखउ णिरंजणु णाणमउ सिउ संठिउ सम-चित्ति ॥४॥ मणु मिलियउ परमेसरहं परमेसरु वि मणस्स बीहि वि सम-रसिहूवाहं पुज्ज चडावउं कस्स ॥ ४३ ॥ जेण णिरंजणि मणु धरिउ विसय-कसायहिं जंतु मोक्खहं कारणु एत्तडउ अण्णु ण तंतु ण मंतु ॥ ४४ ॥ उत्तमु सुक्खु ण देइ जइ उत्तमु मुक्खु ण होइ तो किं इच्छहिं बंधणहिं बद्धा पसुय वि सो इ॥ ४५ ॥ ९० अणु जइ जगह जि अहिय यरु गुण गणु तासु ण होइ तो तइ लोउ वि किं धरइ णियासिर उप्परि सोइ ॥ ४६ ॥
यस्य हरिणाक्षी हृदये तस्य नापि ब्रह्म विचारय एकस्मिन् कथं सम्मातः मूढ द्वौ खड्गौ प्रत्याकारे ॥ ४० ॥ निजमनसि निर्मले ज्ञानिनां निवसति देवः अनादिः हंसः सरोवरे लीनः यथा मम ईदृशं प्रतिभाति ॥ ४१ ॥ देवो न देवकुले नापि शिलायां नापि लेप्ये नापि चित्र अक्षयः निरञ्जनः ज्ञानमयः शिवः संस्थितः समचित्ते ॥४२॥ मनः मिलितं परमेश्वरस्य परमेश्वरः अपि मनसः द्वयोरपि समरसीभूतयोः पूजां समारोपयामि कस्य ॥४३॥ येन निरनने मनः धृतं विषयकषायेषु गच्छत् मोक्षस्य कारणं एतावद् अन्यः न तन्त्रः न मन्त्रः ॥४४॥ उत्तमं सुखं न ददाति यदि उत्तमो मोक्षो न भवति ततः किमिच्छन्ति बन्धनैः बद्धाः पशवः अपि तमेव ॥४५॥ पुनः यदि जगतोऽपि अधिकतरः गुणगणः तस्य न भवति ततः त्रिलोक्यपि किं धरति निजशिरसः उपरि तमेव ॥४६॥