SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ८. ૧૪ [ परमप्पप्पयासदोहा अप्पा मेल्लिवि णाणमउ अण्णु परायउ भाउ सो छंडेविणु जीव तुहुं भावहि अप्प - सहाउ ॥ २६ ॥ अपि अप्पु मुणंतु जिउ सम्मा- दिट्ठिी हवेह सम्मा-इट्ठि जीवडउ लहु कम्मर मुच्चेइ ॥ २७ ॥ जणणी जणणु वि कंत घरु पुत्तु वि मित्तु वि दव्वु माया - जालु वि अप्पणउं मूढउ मण्णइ सव्व ॥ २८ ॥ दुक्खहं कारणि जे विसय ते सुह- हेउ रमेइ मिच्छा - इट्ठिउ जीवडउ इत्थु ण काई करेइ ॥ २९ ॥ कालु लहेविणु जोइया जिमु जिमु मोहु गलेइ तिमु तिमु दंसणु लहइ जिउ नियमें अप्पु मुणेइ ||३०|| जोइय अप्पें जाणिवण जगु जाणियउ हवेह अप्प केरह भावst बिंबिउ जेण वसेर ॥ ३१ ॥ अप्पु पयास अप्पु परु जिम अंबरि रवि-राउ जोइय एत्थु म भंति करि पहउ वत्थु - सहाउ ॥ ३२ ॥ ५५ आत्मानं मुक्त्वा ज्ञानमयं अन्यः परकीयः भावः तं त्यक्त्वा जीव त्वं भावय आत्मस्वभावम् || २६ ॥ आत्मनाऽऽत्मानं जानन् जीवः सम्यग्दृष्टिर्भवति सम्यग्दृष्टिकः जीवः लघु कर्मणा मुच्यते ॥ २७ ॥ जननी जनकः अपि कांता गृहं पुत्रोऽपि मित्रमपि द्रव्यं मायाजालमपि आत्मनः मूढो मन्यते सर्वं ॥ २८ ॥ दुःखस्य कारणे ये विषयाः तान् सुखहेतून् रमते मिथ्यादृष्टिः जीवः अत्र न किं करोति ॥ २९ ॥ कालं लब्ध्वा योगिन् यथा यथा मोहो गलति तथा तथा दर्शनं लभते जीवः नियमेन आत्मानं मनुते ॥३०॥ योगिन् आत्मना ज्ञातेन जगत् ज्ञातं भवति आत्मनः संबंधिनि भावे बिंबितं येन वसति ॥ ३१ ॥ आत्मा प्रकाशयत्यात्मानं परं यथा अम्बरे रविराजः योगिन् अत्र मा भ्रान्ति कुरु एतादृशः वस्तुस्वभावः ॥ ३२ ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy