________________
जोइंदु ],
१९ ॥
जो समभाव - परिट्ठियां जोइहिं को फुरेह परमाणंदु जणंतु फुड सो परम हवे गयणि अणंति जि एक उडु जेहउ भुअणु विहाइ मुक्कहं जसु पर बिंबियज सो परमप्पु अणा ॥ २० ॥ जसु अब्भंतरि जगु वसइ जग अभंतरि जो जि अगि जि वसंतु वि जगु जि ण वि मुणि परमप्पउ सो जि ॥ २१ ॥ देहि वस्तु वि हरि-हर वि जं अज्ज वि ण मुणंति परम · समाहि-तवेण विणु सो परमप्पु भणति ॥ २२ ॥ अप्पा अप्पु जि परु जि परु अप्पा परु जि ण होइ परु जि का वि अप्पु ण वि नियमिं पभणहिं जोइ ॥ २३ ॥ ण वि उप्पज्जइ ण वि मरइ बंधु ण मोक्खु करेइ जिउ परमार्थे जोइया जिण वरु एउ भणे ॥ २४ ॥ कम्महं केरा भावडा अण्णु अ-चेयणु दव्वु 'अप्प - सहावहं भिण्णु जिय णियमिं बुज्झहि सव् ॥ २५ ॥ ५०
१२३
१. जीवसहावहं ।
यः समभावपरिस्थितानाम् योगिनां कश्चित् स्फुरति परमानन्दं जनयन् स्फुटं स परभात्मा भवति ॥१९॥ गगने अनंते अपि एकं उड्डु यथा भुवनं विभाति मुक्तस्य यस्य पदे बिम्बितः स परमात्मा अनादिः ॥२०॥
यस्य अभ्यंतरे जगत् वसति जगतः अभ्यन्तरे य एव जगति वसन् अपि जगत् एव नापि मनुष्व परमात्मानं तमेव ॥ २१ ॥ देहे वसन्तमपि हरिहरौ अपि यं अद्यापि न जानीतः परमसमाधितपसा विना तं परमात्मानं भणन्ति ॥ २२॥
आत्मा आत्मा एव परः एव परः आत्मा परः एव न भवति परः एव कदाचिद् अपि आत्मा नैव नियमेन प्रभणन्ति योगिनः॥२३॥
नापि उत्पद्यते नापि म्रियते बंधं न मोक्षं करोति
जीवः परमार्थेन योगिन् जिनवरः एवं भणति ॥ २४ ॥ कर्मणां संबंधिनः भावाः अन्यद् अचेतन द्रव्यम् आत्मस्वभावाद् भिन्नं जीव, नियमेन बोध सर्वम् ||२५||