________________
घणवाल ]
तिलय-दीवंतर-त्थेण चंद-प्पहं संथुअं भविस यत्तेण चंद-प्पहं “भरह-खेत्तम्मि काले चउत्थे जए वट्टमाणम्मि तस्सेय तित्थेसए सिसिर-कालम्मि उण्हालए पाउसे मत्त-लोयम्मि दस लक्ख-पुव्वाउसे जस्स माणं धणूणं दिवढं सयं जेण पत्तं पवित्तं सिवं सासयं अट्ठमं जेण तित्थं पवित्ताइयं जस्स जम्मे ति-लोयम्मि वद्धावियं जस्स वायाई भुवण-त्तयं मोइयं केवलेणं ति-लोयं पउज्जोवियं जेण मिच्छत्त मोहं च णिण्णासिय दिव्व-भासतरेणं जयं मासियं जेण लोयस्स लोहत्तणं फेडियं दुट्ठ-कंदप्प-दप्पं च पंचेडियं अप्पमत्ताण भत्ताण संती सया देसिउं दाविया जीव-लोए दया णाह कज्जेण तेणं मए संथुओ जेण तम्हाण पासं गमं तक्कुओ। देहि अम्हाण माणम्मि काउं दयं अ-क्खयं अव्वयं तं महंतं पयं" ॥घत्ता॥ तर्हि तिलय-दीवि भविर्सि णमिउं इत्थु काले धण वइ थुणइ ___ "अणुणंत-पढंत-सुणंतह मि देहि भडारा विमल-मइ ॥"
१. (द.) आ प्रमाणे (c हाथप्रतनी ) पुष्पिका नोंधे छे:
इय भविसत्तकहाए पयडियधस्मत्थकाममोक्खाए बुहधणवालकयाए पंचमिफळवण्णणाए भविसत्ततिलकपुरवण्णणो णाम चउत्थो संधीपरिच्छेओ सम्मत्तो॥
तिलकद्वीपान्तरस्थेन चंद्रप्रभः संस्तुतः भविष्यदत्तेन चंद्रप्रभः " भरतक्षेत्रे काले चतुर्थे जगति वर्तमाने तस्यैव तीर्थेश्वरे शिशिरकाले उष्णकाले प्रावृषि मर्त्यलोके दशलक्षपूर्वायुषि यस्य मानं धनुषां द्वयर्धे शतं येन प्राप्तं पवित्रं शिवं शाश्वतं अष्टमं येन तीर्थ पवित्रायितं यस्य जन्मनि त्रिलोके वर्धापितं यस्य वाचया भुवनत्रयं मोचितं कैवल्येन त्रिलोकं प्रोद्योतितं येन मिथ्यात्वं मोहः च निर्नाशितः दिव्यभाषान्तरेण जगद् भाषितं येन लोकस्य लोभः विनाशितः दुष्टकंदर्पदर्पः च दलितः अप्रमत्तानां भक्तानां शांतिं सदा देशयितुं दर्शिता जीवलोके दया नाथ कार्येण तेन मया संस्तुतः येन युष्माकं पार्श्व गच्छामि स्वजनः
देहि अस्मभ्यं माने कृत्वा दयां अक्षयं अव्ययं तत् महत् पदं " आपत्ता॥तस्मिन् तिलकद्वीपे भविष्येण नतः अस्मिन् काले धनपतिः स्तौति
" अनुजानद्भयः पठद्भयः शृण्वद्भयः अपि देहि भट्टारक विमलमति ॥