________________
॥ सप्तममुखरणम्॥
[ जोइन्दु।
॥ परमप्पप्पयास-दोहासमुच्चउ ॥
जे जाया झाणग्गियए कम्म-कलंक डहेवि णिश्च णिरंजण णाण मय ते परमप्प णमेवि ॥ १ ॥ ते हउ बंदउं सिद्ध-गण अच्छहि जे वि हवंत परम-समाहि-महग्गियए कम्मिघणई हुणंत ॥ २ ॥ जे परमप्पु णियंति मुणि परम-समाहि घरेवि ५ परमाणदह कारणिण तिण्णि वि ते वि णमेवि ॥३॥ भावि पणविवि पंच-गुरु सिरि जोइंदु जिणाउ' भट्ट-पहायरि विण्णविउ' विमलु करेविणु भाउ ।। ४॥
१. तेहउ । २. अत्थाह । ३. जिणाउ । ४. विण्णयउ।
॥ योगीन्द्रः॥ ॥ परमात्मप्रकाश'दोहा'समुच्चयः ॥ ये जाताः ध्यानाग्निना कर्मकलंकान् दग्ध्वा नित्याः निरञ्जनाः ज्ञानमयाः तान् परमात्मनः नत्वा ॥१॥ तानहं वन्दे सिद्धगणान् तिष्ठन्ति ये अपि भवन्तः परमसमाधिमहाग्निना कर्मेन्धनानि जुह्वन्तः ॥२॥ य परमात्मान पश्यन्ति मुनयः परमसमाधि धृत्वा परमानंदस्य कारणेन त्रीनपि तानपि नत्वा ॥३॥ भावेन प्रणम्य पञ्चगुरुन् श्रीयोगीन्द्रः एव नाम भट्टप्रभाकरेण विज्ञाप्तः विमलं कृत्वा भावम् ॥४॥