SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ॥ सप्तममुखरणम्॥ [ जोइन्दु। ॥ परमप्पप्पयास-दोहासमुच्चउ ॥ जे जाया झाणग्गियए कम्म-कलंक डहेवि णिश्च णिरंजण णाण मय ते परमप्प णमेवि ॥ १ ॥ ते हउ बंदउं सिद्ध-गण अच्छहि जे वि हवंत परम-समाहि-महग्गियए कम्मिघणई हुणंत ॥ २ ॥ जे परमप्पु णियंति मुणि परम-समाहि घरेवि ५ परमाणदह कारणिण तिण्णि वि ते वि णमेवि ॥३॥ भावि पणविवि पंच-गुरु सिरि जोइंदु जिणाउ' भट्ट-पहायरि विण्णविउ' विमलु करेविणु भाउ ।। ४॥ १. तेहउ । २. अत्थाह । ३. जिणाउ । ४. विण्णयउ। ॥ योगीन्द्रः॥ ॥ परमात्मप्रकाश'दोहा'समुच्चयः ॥ ये जाताः ध्यानाग्निना कर्मकलंकान् दग्ध्वा नित्याः निरञ्जनाः ज्ञानमयाः तान् परमात्मनः नत्वा ॥१॥ तानहं वन्दे सिद्धगणान् तिष्ठन्ति ये अपि भवन्तः परमसमाधिमहाग्निना कर्मेन्धनानि जुह्वन्तः ॥२॥ य परमात्मान पश्यन्ति मुनयः परमसमाधि धृत्वा परमानंदस्य कारणेन त्रीनपि तानपि नत्वा ॥३॥ भावेन प्रणम्य पञ्चगुरुन् श्रीयोगीन्द्रः एव नाम भट्टप्रभाकरेण विज्ञाप्तः विमलं कृत्वा भावम् ॥४॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy