SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ११८ [भविसत्तहो हिंडी आघत्ता॥ तं पुणु भवणु णिएवि धवलुत्तुंग-विसालु वियसिय-वयण-रविंदु' मणि परिओसिउ बालु ॥ १४५ विट्ठ जिणालउ भविस-रिदि णं गंदीसर-दीउ सुरिदि पवराराम गाम-परियचिउ इंद-णरिंद-सुरिंदहि अंचिउ धवलुत्तंग-सिहरु सुःविसालउ छण ससि कंत-कंति-सोमालउ वर मणि किरण-कंति-सोहिल्लउ सई चित्तु व दिढ-बद्ध-कडिल्लउ आगम-जुत्ति-पमाण-विहंजिउ मणि मोत्तिय पवाल-पह-रंजिउ बहु-घण घुसिण-पंकि पडियंकिउ सुहालक्खण-लक्खण चञ्चंकिउ अग्गइ कमल-वावि सुमणोहर णं कामिणि साच्छाय-पओ हर तहिं अवयरिवि अंगु पक्वालिवि कमलई खुडिवि धुएवि अणुमालिवि अहि मुहुँ चलिउ धवल सिय-वाहहो दिह बिंबु चंद-प्पह-णाहहो ॥घत्ता॥ परिअंचिवि अंचिवि परम गुरु अवलोइवि सव्वायरेण समादिहिए सामाइउ करेवि थुइ आढत्त गरेसरेण ॥ १. वयणु रविदु । (द. गु.) २. लक्खणि । |घत्ता॥ तत् पुनः जिनभवनं दृष्ट्वा धवलोत्तुंगविशालं विकसितवदनारविंदः मनसि परितुष्टः बालः ॥ (१२) दृष्टः जिनालयः भविष्यनरेन्द्रेण यथा नंदीश्वरद्वीपः सुरेन्द्रेण प्रवरारामग्रामपर्यचितः इन्द्रनरेन्द्रसुरेन्द्रः अर्चितः धवलोत्तुंगशिखरः सुविशालः क्षणशशिकांतकांतिसुकुमारः वरमणिकिरणकांतिशोभितः स्वयं चित्रं इव दृढबद्धकटिकः भागमयुक्तिप्रमाणविभक्तः मणिमौक्तिकप्रवालप्रभारंजितः बहुघनघुसृणपंकेन प्रत्यंकितं शुभलक्षणलक्षणचर्चाकितं अग्रे कमलवापी सुमनोहरा यथा कामिनी सच्छायपयोधरा तस्याम् अवतीर्य अंगं प्रक्षाल्य कमलानि त्रोटयित्वा धावित्वा अनुमाल्य अभिमुखं चलितः धवलश्रीवाहस्य दृष्टं बिंबं चंद्रप्रभनाथस्य । आत्ता॥ पर्यंच्य आर्चित्वा परमगुरुं अवलोक्य सर्वादरेण समदृष्टया सामायिकं कृत्वा स्तुतिः आरब्धा नरेश्वरेण ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy